18.26 mukthasangO’nahamvAdhI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 25 SlOkam – Original mukthasangO’nahamvAdhI dhruthyuthsAhasamanvitha: | sidhyasidhyOr nirvikAra: karthA sAthvika ucyhathE || word-by-word meaning muktha sanga: – without attachment to the results anaham vAdhI – without the prideful thinking “I am the doer” dhruthi uthsAha samanvitha: – dhruthi … Read more

18.26 mukta-saṅgo ’nahaṁ-vādī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 25 Simple mukta-saṅgo ’nahaṁ-vādī dhṛty-utsāha-samanvitaḥ siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate ‘He is called Sātvika-Actor who is attachment- free, boasts not of ‘I-ness,’ full of courage and zeal, unmoved by success or failure.’ Attachment-free = Exempt from attachment for fruit. … Read more

18.25 anubandham kshayam himsAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 24 SlOkam – Original anubandham kshayam himsAm anavEkshya cha paurusham | mOhAdhArabhyathE karma yath thath thAmasam ucyhathE || word-by-word meaning yath karma – The karma anubandham – the sorrow which follows kshayam – loss of wealth himsAm – suffering … Read more

18.25 anubandhaṁ kṣayaṁ hiṁsām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 24 Simple anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam mohād ārabhyate karma yat tat tāmasam ucyate ‘That Act is called Tāmasa which, in daring, is undertaken from delusion, heedless of issues, loss and hurt.’ Issues (anubandha) = the pain etc., … Read more

18.24 yath thu kAmEpsunA karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 23 SlOkam – Original yath thu kAmEpsunA karma sAhankArENa vA puna: | kriyathE bahulAyAsam thadhrAjasam udhAhrutham || word-by-word meaning yath karma thu – The karma kAmEpsunA – with attachment to the results puna: sAhankArENa vA – with the prideful … Read more

18.24 yat tu kāmepsunā karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 23 Simple yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛtam ‘But that Act is declared Rājasa, which is done with desire-aim and egotism, and attended with great effort.’ Desire-aim = aiming or desiring for fruit, … Read more

18.23 niyatham sangarahitham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 22 SlOkam – Original niyatham sangarahitham arAgadhvEshatha: krutham | apalaprEpsunA karma yath thath sAthvikam uchyathE || word-by-word meaning yath karma – The karma (action) niyatham – which is apt (per the individual’s varNa and ASrama) sangarahitham – without attachment … Read more

18.23 niyataṁ saṅga-rahitam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 22 Simple niyataṁ saṅga-rahitam arāga-dveṣataḥ kṛtam aphala-prepsunā karma yat tat sāttvikam ucyate ‘That Act is called Sātvika, which by a non-desirer for fruit, is done as duty, void of attachment and void of love and hate.’ Duty (niyatam) = … Read more

18.22 yath thu kruthsnavadh Ekasmin

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 21 SlOkam – Original yath thu kruthsnavadh Ekasmin kAryE saktham ahaithukam | athathvArthavadh alpam cha thath thAmasam udAhrutham || word-by-word meaning yath thu – the knowledge Ekasmin kAryE – in an act (of worshipping dead people and ghosts which … Read more

18.22 yat tu kṛtsna-vad ekasmin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 21 Simple yat tu kṛtsna-vad ekasmin kārye saktam ahaitukam atattvārtha-vad alpaṁ ca tat tāmasam udāhṛtam ‘But that (Knowledge) is called Tāmasa, which clings to one act as if it were all, without reason, without grasping the reality, and narrow.’ … Read more