18.11 na hi dhEhabhruthA Sakyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 10 SlOkam – Original na hi dhEhabhruthA Sakyam thyakthum karmANyaSEshatha: | yas thu karmapalathyAgI sa thyAgIthyabhidhIyathE || word-by-word meaning dhEha bhruthA – By the AthmA who sustains the body karmANi – actions aSEshatha: thyakthum – to abandon fully na … Read more

18.11 na hi deha-bhṛtā śakyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 10 Simple na hi deha-bhṛtā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate ‘Verily, for one vested in a body, to desert work wholesale, is not feasible; but he is called the Renouncer who resigns the fruit … Read more

18.10 na dhveshtyakuSalam karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 9 SlOkam – Original na dhvEshtyakuSalam karma kuSalE nAnushajjathE | thyAgI sathvasamAvishtO mEdhAvI chinnasamSaya: || word-by-word meaning sathva samAvishta: – Being in sathva guNam as mentioned previously mEdhAvI – (because of that) having true knowledge about the truths chinna … Read more

18.10 na dveṣṭy akuśalaṁ karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 9 Simple na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate tyāgī sattva-samāviṣṭo medhāvī chinna-saṁśayaḥ ‘The Renouncer, Satva-imbued, wise and quit of doubt(s), is neither vexed at evil act, nor is (he) in love with good (act).’ Thus, he, the Renouncer in … Read more

18.9 kAryam ithyEva yath karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 8 SlOkam – Original kAryam ithyEva yath karma niyatham kriyathE’rjuna | sangam thyakthvA palam chaiva sa thyAga: sAthvikO matha: || word-by-word meaning arjuna – Oh arjuna! niyatham karma – nithya (daily), naimiththika (occasional) karmas sangam palam chaiva thyakthvA – … Read more

18.9 kāryam ity eva yat karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 8 Simple kāryam ity eva yat karma niyataṁ kriyate ’rjuna saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ ‘That is deemed Sātvika-Renunciation, where work is done as duty incumbent, but attachment resigned, as also fruit.’ One must understand that … Read more

18.8 dhu:kham ithyEva yath karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 7 SlOkam – Original dhu:kham ithyEva yath karma kAyaklESabhayAth thyajEth | sa kruthvA rAjasam thyAgam naiva thyAgapalam labhEth || word-by-word meaning kAya klESa bhayAth – fearing the trouble caused for the body dhu:kham ithi Eva – due to being … Read more

18.8 duḥkham ity eva yat karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 7 Simple duḥkham ity eva yat karma kāya-kleśa-bhayāt tyajet sa kṛtvā rājasaṁ tyāgaṁ naiva tyāga-phalaṁ labhet ‘Whoso, from fear of bodily fatigue, abandons work as of pain, such abstention is Rājasa; no benefit from abandonment doth he derive.’ Doubtless, … Read more

18.7 niyathasya thu sanyAsa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 6 SlOkam – Original niyathasya thu sanyAsa: karmaNO nOpapadhyathE | mOhAth thasya parithyAgas thAmasa: parikIrthitha: || word-by-word meaning niyathasya karmaNa: – of the karmas such as nithya (daily), naimiththika (periodical) etc sanyAsa: thu – abandonment na upapadhyathE – does … Read more

18.7 niyatasya tu sannyāsaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 6 Simple niyatasya tu sannyāsaḥ karmaṇo nopapadyate mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ ‘Abstention from a prescribed duty is not meet. Such abstention out of misconception, is considered as Tāmasa.’ Prescribed (niyata) duties are the Nitya, Naimittika etc., —the Mahāyajña[1. … Read more