15.16 dhvAvimau purushau lOkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 SlOkam – Original dhvAvimau purushau lOkE ksharaS chAkshara Eva cha | kshara: sarvANi bhUthAni kUtasthO’kshara uchyathE || word-by-word meaning lOkE – in SAsthram (sacred texts) kshara: cha akshara: cha dhvau imau purushau Eva – two types of souls … Read more

15.16 dvāv imau puruṣau loke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 Simple dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate ‘Twofold are the souls in the world, the Kshara and the Akshara; the Kshara is the sum of all (bound) beings, Akshara is … Read more

15.15 sarvasya chAham hrudhi sannivishtO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 SlOkam – Original sarvasya chAham hrudhi sannivishtO maththa: smruthir gyAnam apOhanam cha | vEdhaiS cha sarvairaham Eva vEdhyO vEdhAnthakruth vEdhavidhEva chAham || word-by-word meaning aham – I sarvasya cha – all creatures’ hrudhi – in the heart sannivishta: … Read more

15.15 sarvasya cāhaṁ hṛdi sanniviṣṭo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 Simple sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham ‘Verily am I enshrined in the hearts of all; from Me is memory, wisdom, and deprivation. And I, … Read more

15.14 aham vaiSvAnarO bhUthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 SlOkam – Original aham vaiSvAnarO bhUthvA prANinAm dhEham ASritha: | prANApAnasamAyuktha: pachAmyannam chathurvidham || word-by-word meaning aham – I vaiSvAnara: bhUthvA – being the jAtarAgni (fire of digestion) prANinAm – all creatures’ dhEham ASritha: – being present in … Read more

15.14 ahaṁ vaiśvānaro bhūtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 Simple ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham ‘Becoming Vaiśvānara, I do take possession of the bodies of living creatures; and joined with Prāṇa and Apāna, do digest the four-fold food.’ Vaiśvānara=the digesting heat in … Read more

15.13 gAm AviSya cha bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 12 SlOkam – Original gAm AviSya cha bhUthAni dhArayAmyaham OjasA | pushNAmi chaushadhI: sarvA: sOmO bhUthvA rasAthmaka: || word-by-word meaning aham – I gAm AviSya – permeating the earth bhUthAni – all entities OjasA – with my unstoppable vigour … Read more

15.13 gām āviśya ca bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 12 Simple gām āviśya ca bhūtāni dhārayāmy aham ojasā | puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || ‘Interpenetrating the earth, do I, by My vigour, support creatures (thereon). And becoming the juicy moon, I do nourish all the plants.’ … Read more

15.12 yadhAdhithyagatham thEjO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 11 SlOkam – Original yadhAdhithyagatham thEjO jagadh bhAsayathE’khilam | yach chandramasi yach chAgnau thath thEjO vidhdhi mAmakam || word-by-word meaning Adhithya gatham – present in the sun yath thEja: – that radiance akhilam jagath – all the worlds bhAsayathE … Read more

15.12 yad āditya-gataṁ tejo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 11 Simple yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam ‘Know that light in the sun which lights up all the Kosmos, that in the moon, and that in fire, as Mine.’ All … Read more