15.10 uthkrAmantham sthitham vApi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 9 SlOkam – Original uthkrAmantham sthitham vApi bhunjAnam vA guṇAnvitham | vimUdA nAnupaSyanthi paSyanthi gyAnachakshusha: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) guNAnvitham – (as explained previously) being together with the body which is filled with … Read more

15.10 utkrāmantaṁ sthitaṁ vāpi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 9 Simple utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ ‘The unenlightened perceive not (it, the soul), the Guṇa-conjoined quitter, dweller, enjoyer; but they perceive, —the wisdom-eyed.’ Vimūdhāḥ=the unenlightened=those who fancy the corporeal outward configuration, man etc., … Read more

15.9 SrOthram chakshu: sparSanam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 8 SlOkam – Original SrOthram chakshu: sparSanam cha rasanam grANam Eva cha | adhishtAya manaS chAyam vishayAn upasEvathE || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) ayam – this AthmA SrOthram – ears chakshu: – eyes sparSanam … Read more

15.9 śrotraṁ cakṣuḥ sparśanaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 8 Simple śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate ‘Presiding over hearing, sight, touch, taste and smell, and manas, it (soul) enjoys sense-objects.’ Ruling these senses in such manner as they are fitted … Read more

15.8 SarIram yadhavApnOthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 SlOkam – Original SarIram yadhavApnOthi yach chApyuthkrAmathISvara: | gruhIthvaithAni samyAthi vAyur gandhAn ivASayAth || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) ISvara: – bound soul who controls his senses yath SarIram avApnOthi – (after shedding the … Read more

15.8 śarīraṁ yad avāpnoti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 Simple śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt ‘Whichever body the lord (soul) enters or it quits, it takes them (the senses) and goes, like the wind the odour from its seat.'[1. Consult Br: … Read more

15.7 mamaivAmSO jIvalOkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 6 SlOkam – Original mamaivAmSO jIvalOkE jIvabhUtha: sanAthana: | mana:shashtAnIndhriyANi prakruthisthAni karshathi || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) sanAthana: – existing since time immemorial (forever) mama amSa: Eva (san) – one amongst the jIvAthmAs who … Read more

15.7 mamaivāṁśo jīva-loke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 6 Simple mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati ‘This portion[1. Sri M.R.Sampatkumaran’s Gitabhashya (1972) translation explain this: The self and the Lord are fundamentally distinct from one another. But, as the thing owned and the Owner, they become … Read more

15.6 na thadh bhAsayathE sUryO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 5 SlOkam – Original na thadh bhAsayathE sUryO na SaSAnkO na pAvaka: | yadh gathvA na nivarthanthE thadh dhAma paramam mama || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yadh gathvA – after reaching where na nivarthanthE … Read more

15.6 na tad bhāsayate sūryo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 5 Simple na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama ‘That which the sun illumes not, nor the moon nor fire; That, My supreme light, going whence they return not.'[1. Vide, … Read more