7.24 avyaktham vyakthim Apannam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 23 SlOkam – Original avyaktham vyakthim Apannam manyanthE mAm abudhdhaya: | param bhAvam ajAnanthO mamAvyayam anuththamam || word-by-word meaning abudhdhaya – most jIvAthmAs who are unwise avyayam – imperishable anuththamam – highest, without any match mama param bhAvam – … Read more

7.24 avyaktaṁ vyaktim āpannaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 23 Simple avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ paraṁ bhāvam ajānanto mamāvyayam anuttamam ‘The unwise, ignorant of My superior, infinite and exalted nature, take Me as though one, unmanifest, became manifest.’ My superior, infinite and exalted nature is, that … Read more

7.23 anthavath thu palam thEshAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 22 SlOkam – Original anthavath thu palam thEshAm thadhbhavathyalpamEdhasAm | dhEvAn dhEvayajO yAnthi madhbhakthA yAnthi mAm api || word-by-word meaning alpamEdhasAm thEshAm – for those less intelligent people thath palam – the result of their worship anthavath thu – … Read more

7.23 antavat tu phalaṁ teṣāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 22 Simple antavat tu phalaṁ teṣāṁ tad bhavaty alpa-medhasām devān deva-yajo yānti mad-bhaktā yānti mām api ‘But to those of small understanding, (all) fruit has an ending. The votaries of the deities join the deities; My votaries join Myself.’ … Read more

7.22 sa thayA SradhdhayA yukthas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 21 SlOkam – Original sa thayA SradhdhayA yukthas thasyArAdhanam IhathE | labhathE cha thatha: kAmAn mayaiva vihithAn hi thAn || word-by-word meaning sa: – that devotee of dhEvathAnthara (other dhEvathA) thayA SradhdhayA yuktha: – with that faith thasya – … Read more

7.22 sa tayā śraddhayā yuktas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 21 Simple sa tayā śraddhayā yuktas tasyārādhanam īhate labhate ca tataḥ kāmān mayaiva vihitān hi tān ‘Possessed with that faith, whoso devotes himself to that worship, obtains thence his wishes, but they are verily granted by Myself’ Whoso, then, … Read more

7.21 yO yO yAm yAm thanum bhaktha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 20 SlOkam – Original yO yO yAm yAm thanum bhaktha: SradhdhayArchithum ichchathi | thasya thasyAchalAm SradhdhAm thAm Eva vidhadhAmyaham || word-by-word meaning ya: ya: bhaktha: – whichever devotee of the dhEvathAntharams (other dhEvathAs) yAm yAm thanum – whichever dhEvathA … Read more

7.21 yo yo yāṁ yāṁ tanuṁ bhaktaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 20 Simple yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham ‘Whatsoever body (form) a devotee wisheth, in faith, to worship, that very faith in him do I render firm.’ Even those other … Read more

7.20 kAmais thais thair hruthagyAna:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 19 SlOkam – Original kAmais thais thair hruthagyAna: prapadhyanthE’nya-dhEvathA: | tham tham niyamam AsthAya prakruthyA niyathA: svayA || word-by-word meaning (Many crores of people in this world) svayA prakruthyA – their time-immemorial inclinations niyathA: – being together always thai: … Read more

7.20 kāmais tais tair hṛta-jñānāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 19 Simple kāmais tais tair hṛta-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā ‘Deprived of knowledge by various desires, and impelled by nature,[1. These are tendencies, or natural instincts derived from habits cultivated in prior lives. These … Read more