7.19 bahUnAm janmanAm anthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 18 SlOkam – Original bahUnAm janmanAm anthE gyAnavAn mAm prapadhyathE | vAsudhEva: sarvam ithi sa mahAthmA sudhurlabha: || word-by-word meaning bahUnAm janmanAm anthE – after many virtuous births gyAnavAn – a gyAni whose knowledge is matured vAsudhEva: sarvam ithi … Read more

7.19 bahūnāṁ janmanām ante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 18 Simple bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ ‘Become wise at the end of many births, one worships Me. That high-souled saint (mahātma) is very rare, to whom Vāsudeva[2. This is the 334th, … Read more

7.18 udhArA: sarva EvaithE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 SlOkam – Original udhArA: sarva EvaithE gyAni thvAthmaiva mE matham | Asthitha: sa hi yukthAthmA  mAm EvAnuththamAm gathim || word-by-word meaning EthE sarvE Eva – all of these udhArA: – generous gyAni thu – but the gyAni (mE) … Read more

7.18 udārāḥ sarva evaite (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 17 Simple udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ‘Noble are they all; but the jñāni is to be known as My very soul. Is not he My sole-devoted, dependent on … Read more

7.17 thEshAm gyAni nithyayuktha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 SlOkam – Original thEshAm gyAni nithyayuktha Ekabhakthir viSishyathE | priyO hi gyAninO’thyartham aham sa cha mama priya: || word-by-word meaning thEshAm – among these four nithya yuktha: – one who is always united with me Ekabhakthi: – exclusively … Read more

7.17 teṣāṁ jñānī nitya-yukta (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 16 Simple teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ ‘Of these, the jñāni is distinguished, as the ever-united and single-loving. Very dear indeed am I to the jñāni; he also is dear … Read more

7.16 chathurvidhA bhajanthE mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 15 SlOkam – Original chathurvidhA bhajanthE mAm janA: sukruthinO’rjuna | ArthO jigyAsur arthArthI gyAnI cha bharatharshabha || word-by-word meaning bharatha rushabha arjuna – Oh arjuna who is best among the descendants of bharatha! Artha: – one who is in … Read more

7.16 catur-vidhā bhajante māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 15 Simple catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha ‘Four classes of men, of good deeds, O Arjuna, Lion of the Bharata-race!, worship Me: (1) the fortune-wrecked, (3) the soul-seeker, (2) the fortune-seeker, and … Read more

7.15 na mAm dhushkruthinO mUdA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 14 SlOkam – Original na mAm dhushkruthinO mUdA: prapadhyanthE narAdhamA: | mAyayA’pahruthagyAnA: Asuram bhAvam ASrithA: || word-by-word meaning mUdA: – fools narAdhamA: – lowest among men mAyayA apahrutha gyAnA: – those with knowledge which has been destroyed by mAyA … Read more

7.15 na māṁ duṣkṛtino mūḍhāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 14 Simple na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ ‘Men of evil deeds, the ignorant, ignoble men, divorced of understanding by māyā, and men of demoniac nature, do not resort to Me.[1. See Lecture XVI for … Read more