7.14 mām eva ye prapadyante (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13.5 Simple mām eva ye prapadyante māyām etāṁ taranti te ‘Those alone who resort to Me as their Refuge overcross this māyā.’ Those, who resign themselves to Me alone as their Refuge and Protection, —Me, the Firm-Willed, —Me, the … Read more

7.13.5 dhaivI hyEshA guNamayI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13 SlOkam – Original dhaivI hyEshA guNamayI mama mAyA dhurathyayA | word-by-word meaning mama – mine EshA – this guNamayI – filled with three qualities mAyA – material nature/realm dhaivI – since created by me who is the dhEva … Read more

7.13.5 daivī hy eṣā guṇa-mayī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 13 Simple daivī hy eṣā guṇa-mayī mama māyā duratyayā ‘Verily is this, My divine guṇa-imbued māyā, hard to surmount.’ Inasmuch as this my māyā, —permeate with the characteristics of satva, rajas, and tamas,— is daivi or created by Me, … Read more

7.13 thribhir guNamayair bhAvair

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 12 SlOkam – Original thribhir guNamayair bhAvair Ebhi: sarvam idham jagath | mOhitham nAbhijAnAthi mAm Ebhya: param avyayam || word-by-word meaning sarvam idham jagath – all jIvAthmAs in this world Ebhi: thribhi: guNamayai: bhAvai: – by the objects which … Read more

7.13 tribhir guṇa-mayair bhāvair (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 12 Simple tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam ‘Beguiled is the world by things possessed of these three qualities. That I am the Exhaustless, Superior to these, it knoweth not.’ All this … Read more

7.12 yE chaiva sAthvikA bhAvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 11 SlOkam – Original yE chaiva sAthvikA bhAvA rAjasAs thAmasAS cha yE | maththa EvEthi thAn vidhdhi na thvaham thEshu thE mayi || word-by-word meaning yE cha Eva sAthvikA: bhAvA: – Those entities in this world which have abundance … Read more

7.12 ye caiva sāttvikā bhāvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 11 Simple ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye matta eveti tān viddhi na tv ahaṁ teṣu te mayi ‘Those things that are sātvika[1. Read Lect: XIV for a discourse on this subject. Sātvika things are those in … Read more

7.11 balam balavathAm chAham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 10 SlOkam – Original balam balavathAm chAham kAmarAgavivarjitham | dharmAvirudhdho bhUthEshu kAmo’smi bharatharushabha || word-by-word meaning bharatha rushabha – Oh best among the descendants of bharatha! aham – I balavathAm – of the strong kAma rAga vivarjitham balam (asmi) … Read more

7.11 balaṁ balavatāṁ cāhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 10 Simple balaṁ balavatāṁ cāhaṁ kāma-rāga-vivarjitam dharmāviruddho bhūteṣu kāmo ’smi bharatarṣabha ‘And, of the strong, I am the strength, divorced from lust and love. And desire, unconflicting with virtue (dharma), I am, O Chief of Bhāratas!’ All these things … Read more

7.10 bIjam mAm sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 9 SlOkam – Original bIjam mAm sarvabhUthAnAm vidhdhi pArtha sanAthanam | budhdhir budhdhimathAm asmi thEjas thEjasvinAm aham || word-by-word meaning pArtha – Oh son of kunthI! sarva bhUthAnAm – in all entities which undergo transformation sanAthanam bIjam mAm vidhdhi … Read more