5.16 gyAnEna thu thadhagyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 15 SlOkam – Original gyAnEna thu thadhagyAnam yEshAm nASitham Athmana: | thEshAm Adhithyavath gyAnam prakASayathi thath param || word-by-word meaning yEshAm – those jIvAthmAs Athmana gyAnEna thu – with knowledge about self thath agyAnam – that karma (virtues/vices) nASitham … Read more

5.16 jñānena tu tad ajñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 15 Simple jñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ teṣām āditya-vaj jñānaṁ prakāśayati tat param ‘But, for the ātmas whose ignorance is destroyed by knowledge, their extraordinary intelligence illumines (all) like the Sun.’ While all ātmas are thus circumstanced, … Read more

5.15 nAdhaththE kasyachith pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 14 SlOkam – Original nAdhaththE kasyachith pApam na chaiva sukrutham vibhu: | agyAnAnEnAvrutham gyAnam thEna muhyanthi janthava: || word-by-word meaning vibhhu: – the jIvAthmA which can permeate in many places kasyachith pApam – the sins of (those who are … Read more

5.15 nādatte kasyacit pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 14 Simple nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ ‘The vibhu[1. So called, by the all-pervasive, or all-diffusive nature of consciousness.] (ātma) taketh not away one’s sin or merit. It is by ignorance that … Read more