6.41 prApya puNyakruthAm lOkAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 40 SlOkam – Original prApya puNyakruthAm lOkAn ushithvA SASvathI: samA: | SuchInAṁ SrImathAm gEhE yOgabhrashtO’bhijAyathE || word-by-word meaning yOgabhrashta: – one who slipped/faltered after commencing the yOga practice (by the greatness of such yOga) puNyakruthAm lOkAn prApya: – attains … Read more

6.41 prāpya puṇya-kṛtāṁ lokān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 40 Simple prāpya puṇya-kṛtāṁ lokān uṣitvā śāśvatīḥ samāḥ śucīnāṁ śrīmatāṁ gehe yoga-bhraṣṭo ’bhijāyate ‘The yoga-fallen, on attaining to the realms of the meritorious, and having dwelt there for long years, is well-born again in a family of well-to-do people … Read more

6.40 pArtha naivEha nAmuthra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 39 SlOkam – Original SrI bhagavAn uvAcha pArtha naivEha nAmuthra vinASas thasya vidhyathE | na hi kalyANakruth kaSchidhdurgathim thAtha gachchathi || word-by-word meaning SrI bhagavAn uvAcha – Shri bhagavan said pArtha – Oh son of kunthI! thasya – for … Read more

6.40 pārtha naiveha nāmutra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 39 Simple śrī-bhagavān uvāca pārtha naiveha nāmutra vināśas tasya vidyate na hi kalyāṇa-kṛt kaścid durgatiṁ tāta gacchati Śrī Bhagavān[2. Epithetic for God. (From intro to Chapter 1: Bhagavān is He Who has the 6 chief attributes, described earlier in … Read more