8.24 agnir jyOthir aha: Sukla:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 23 SlOkam – Original agnir jyOthir aha: Sukla: shaNmAsA uththarAyaNam | thathra prayAthA gachchanthi brahma brahmavidhO janA: || word-by-word meaning agnirjyOthi: – archis (ray of light) aha: – ahas (day) Sukla: – Sukla paksha (bright fortnight which starts after … Read more

8.24 agnir jyotir ahaḥ śuklaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 23 Simple agnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam tatra prayātā gacchanti brahma brahma-vido janāḥ ‘Fire, light, day-time, the bright fortnight, the six months of the north (solstitial) declination, then, going forth, the Brahma-knowing men go to Brahm.[1. This is … Read more

8.23 yathra kAlE thvanAvruththim

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 22 SlOkam – Original yathra kAlE thvanAvruththim Avruththim chaiva yOgina: | prayAthA yAnthi tham kAlam vakshyAmi bharatharshabha || word-by-word meaning bharatharshabha! – Oh scion of bharatha clan! yathra kAlE prayAthA: yOgina:thu – the yOgis who take up different means … Read more

8.23 yatra kāle tv anāvṛttim (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 22 Simple yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ‘At what time departing, the yogis (bhaktas), return, and (at what time) return not, that time O Bharata-Chief[3. Nom de Guerre and patronymic of … Read more