8.28 vEdhEshu yagyEshu thapa:su chaiva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 27 SlOkam – Original vEdhEshu yagyEshu thapassu chaiva dhAnEshu yath puNyapalam pradhishtam | athyEthi thath sarvam idham vidhithvA yOgI param sthAnam upaithi chAdhyam || word-by-word meaning vEdhEshu – to recite vEdhas yagyEshu – yagyas (sacrifices) thapassu cha – and … Read more

8.28 vedeṣu yajñeṣu tapaḥsu caiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 27 Simple vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam ‘Whatever fruit is declared for Vedas, Sacrifices, Austerities and Gifts, the yogi transcends all by knowing this; and reaches … Read more

8.27 naithE sruthI pArtha jAnan

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 26 SlOkam – Original naithE sruthI pArtha jAnan yOgI muhyathi kaSchana | thasmAth sarvEshu kAlEshu yOgayukthO bhavArjuna || word-by-word meaning pArtha arjuna – Oh arjuna, son of kunthI! EthE sruthI – These two paths, archirAdhi and dhUmAdhi jAnan – … Read more

8.27 naite sṛtī pārtha jānan (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 26 Simple naite sṛtī pārtha jānan yogī muhyati kaścana tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna ‘Knowing these Paths, Partha! no yogi will be deluded. At all times, therefore, Arjuna! be united in yoga.’ Knowing these Paths, the yogi will not … Read more