9.18 gathir bharthA prabhu: sAkshI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 17 SlOkam – Original gathir bharthA prabhu: sAkshI nivAsa: SaraNam suhruth | prabhava: praLaya: sthAnam nidhAnam bhIjam avyayam || word-by-word meaning (asya jagatha – for the residents of this world) gathi – the goal bharthA – the chEthana (sentient … Read more

9.18 gatir bhartā prabhuḥ sākṣī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 17 Simple gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam ‘(I am) the Way, the Prop (or Spouse), the Master, the Witness, the Abode, the Refuge, the Friend; the Seat of evolution and dissolution, … Read more

9.17 pithAham asya jagathO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 16 SlOkam – Original pithAham asya jagathO mAthA dhAthA pithAmaha: | vEdhyam pavithram OmkAra rik sAma yajur Eva cha || word-by-word meaning asya jagatha: – for these creatures [of the world] pithA – being the father mAthA – the … Read more

9.17 pitāham asya jagato (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 16 Simple pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca ‘Of this Universe, I am the Father, the Mother, the Patriarch, the Grandsire; the Knowable, the Holy, the syllable ‘Aum’; also the Rik, … Read more