10.1 bhūya eva mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 Proem Simple śrī-bhagavān uvāca bhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ yat te ’haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā ŚRĪ BHAGAVĀN Continued:- ‘Hearken, O of mighty arm! to My sublime speech, which, again, I am about to deliver for the good of … Read more

10.1 bhUya Eva mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 Introduction SlOkam – Original SrI bhagavAn uvAcha bhUya Eva mahAbAhO SruNu mE paramam vacha: | yath thE’haṁ prIyamANAya vakshyAmi hithakAmyayA || word-by-word meaning mahAbAhO – Oh mighty armed! prIyamANAya thE – you who are joyful (on hearing my glories) hitha … Read more

Chapter 10 – vibhUthi visthAra yOga or The Book of Divine Glories

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 9 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TENTH LECTURE, NAMED, VIBHUTI-VISTARA-YOGA OR THE BOOK OF DIVINE GLORIES PROEM BHAKTI or God-love with its requirements was treated (in Lecture IX). In order … Read more

Chapter 10 – Vibhūti-Vistāra-Yoga or The Book of Divine Glories (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 9 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TENTH LECTURE, NAMED, VIBHUTI-VISTARA-YOGA OR THE BOOK OF DIVINE GLORIES PROEM BHAKTI or God-love with its requirements was treated (in Lecture IX). In order … Read more