10.32 sargANAm Adhir anthaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 31 SlOkam – Original sargANAm Adhir anthaS cha madhyam chaivAham arjuna | adhyAthmavidhyA vidhyAnAm vAdha: pravadhathAm aham || word-by-word meaning arjuna – Oh arjuna! sargANAm – among the created entities Adhi – the creators (who are the cause) antha: … Read more

10.32 sargāṇām ādir antaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 31 Simple sargāṇām ādir antaś ca madhyaṁ caivāham arjuna adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham ‘I am, Arjuna! the Beginning, the End, also the Middle of creation. Of sciences, (I am) the Science of ātma; of the debaters, I am … Read more

10.31 pavana: pavathAm asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 30 SlOkam – Original pavana: pavathAm asmi rAma: SasthrabhruthAm aham | jhashANAm makaraS chAsmi srothasAm asmi jAhnavI || word-by-word meaning pavathAm – among the movable objects pavana asmi – I am wind Sasthra bhruthAm – among the weapon bearers … Read more

10.31 pavanaḥ pavatām asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 30 Simple pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham jhaṣāṇāṁ makaraś cāsmi srotasām asmi jāhnavī ‘Of fluids, I am Pāvana; of the wearers of weapons, I am Rāma; of the finny tribe, I am the dolphin; of rivers, I am … Read more