11.44 thasmAth praNamya praNidhAya kAyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 43 SlOkam – Original thasmAth praNamya praNidhAya kAyam prasAdhayE thvAm aham ISam Idyam | pithEva puthrasya sakhEva sakhyu: priya: priyAyArhasi dhEva sOdum || word-by-word meaning thasmAth – due to previously mentioned reasons ISam – one who controls everyone Idyam … Read more

11.44 tasmāt praṇamya praṇidhāya kāyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 43 Simple tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‘Therefore bowing and with body bent, I ask grace of Thee, Lord and Adorable! As Father to son, as Friend … Read more

11.43 pithA’si lOkasya charAcharasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 42 SlOkam – Original pithA’si lOkasya charAcharasya thvam asya pUjyaS cha gurur garIyAn | na thvathsamO’sthyabhyadhika: kuthO’nyO lokathrayE’pyaprathimaprabhAva || word-by-word meaning aprathima prabhAva – Oh one with incomparable greatness! thvam – you asya charAcharasya lOkasya – for this world … Read more

11.43 pitāsi lokasya carācarasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 42 Simple pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva ‘O matchless Glory! Father art Thou of the world, —mobile and immobile; its Adorable art Thou; and Teacher Venerable; … Read more