14.10 rajas thamaS chAbhibhUya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 9 SlOkam – Original rajas thamaS chAbhibhUya sathvam bhavathi bhAratha | raja: sathvam thamaS chaiva thama: sathvam rajas thathA || word-by-word meaning bhAratha – Oh descendant of bharatha! (among the three qualities in the body) raja: thama: cha abhibhUya … Read more

14.10 rajas tamaś cābhibhūya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 9 Simple rajas tamaś cābhibhūya sattvaṁ bhavati bhārata rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā ‘Overpowering Rajas and Tamas, Bharata! Satvam prevails; Rajas, similarly, over Satvam and Tamas; and Tamas, over Satvam and Rajas.’ It is admitted that … Read more