14.27 brahmaNO hi prathishtAham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 26 SlOkam – Original brahmaNO hi prathishtAham amruthasyAvyayasya cha | SASvathasya cha dharmasya sukhasyaikAnthikasya cha || word-by-word meaning hi – this is because aham – I am amruthaya – immortal avyayasya cha – imperishable brAhmaNa: – for self realisation … Read more

14.27 brahmaṇo hi pratiṣṭhāham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 26 Simple brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca śāśvatasya ca dharmasya sukhasyaikāntikasya ca ‘I indeed am the Support of brahma (=soul), the eternal and infinite, and of the eternal Dharma; and of the absolute Bliss.’ Hi=Indeed: inasmuch as when by … Read more