15.15 sarvasya chAham hrudhi sannivishtO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 SlOkam – Original sarvasya chAham hrudhi sannivishtO maththa: smruthir gyAnam apOhanam cha | vEdhaiS cha sarvairaham Eva vEdhyO vEdhAnthakruth vEdhavidhEva chAham || word-by-word meaning aham – I sarvasya cha – all creatures’ hrudhi – in the heart sannivishta: … Read more

15.15 sarvasya cāhaṁ hṛdi sanniviṣṭo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 Simple sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham ‘Verily am I enshrined in the hearts of all; from Me is memory, wisdom, and deprivation. And I, … Read more