15.19 yO mAm Evam asammUdO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 18 SlOkam – Original yO mAm Evam asammUdO jAnAthi purushOththamam | sa sarvavidh bhajathi mAm sarvabhAvEna bhAratha || word-by-word meaning bhAratha – Oh descendant of bharatha clan! ya: – one Evam – in this manner purushOththamam – as the … Read more

15.19 yo mām evam asammūḍho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 18 Simple yo mām evam asammūḍho jānāti puruṣottamam sa sarva-vid bhajati māṁ sarva-bhāvena bhārata ‘Thus, whoso wise (man), Bhārata! knows Me as the Purushottama, knows all and serves Me in every manner.’ Whoso, grown wise, knows Me as the … Read more

15.18 yasmAth ksharam athItho’ham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 17 SlOkam – Original yasmAth ksharam athItho’ham aksharAdh api chOththama: | athO’smi lOkE vEdhE cha prathitha: puruṣhOththama: || word-by-word meaning aham – I yasmAth – since ksharam – kshara purusha (bound souls) athItha: – surpassing aksharAth api – than … Read more

15.18 yasmāt kṣaram atīto ’ham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 17 Simple yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ ‘Since I do surpass the Kshara and even do excel the Akshara, I am reputed as Purushottama both in the Smṛitis and the … Read more