16.21 thrividham narakasyaitadh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 20 SlOkam – Original thrividham narakasyaitadh dhvAram nASanam Athmana: | kAma: krOdhas thathA lObhas thasmadhEthath thrayam thyajEth || word-by-word meaning kAma: – lust krOdha: – anger thathA lObha: – greed Ethath – these narakasya – the hell of demoniac … Read more

16.21 tri-vidhaṁ narakasyedaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 20 Simple tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet ‘Triple is this door to Naraka, compassing souls’ ruin: lust, wrath and greed. Hence shun this triad.’ The Non-divine (=āsura) nature is itself the … Read more