18.13 panchaithAni mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 12 SlOkam – Original panchaithAni mahAbAhO kAraNAni nibOdha mE | sAnkhyE kruthAnthE prOkthAni sidhdhayE sarvakarmaNAm || word-by-word meaning mahAbAhO – Oh mighty armed! sAnkhyE kruthAnthE – while determining the truth using true knowledge in line with vEdham sarva karmANAm … Read more

18.13 pañcaitāni mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 12 Simple pañcaitāni mahā-bāho kāraṇāni nibodha me sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām ‘Learn from Me, O Mighty-armed! these five causes for the fulfilment of all acts, declared in the sāṇkhya-system.’ Sankhyā = Sense or reasoning or ratiocination. Sānkhye kṛitānte … Read more

18.12 anishtam ishtam miSram cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 11 SlOkam – Original anishtam ishtam miSram cha thrividham karmaNa: palam | bhavathyathyAginAm prEthya na thu sanyAsinAm kvachith || word-by-word meaning anishtam – naraka etc which give sorrow (to the one who performs the karma) ishtam – svarga etc … Read more

18.12 aniṣṭam iṣṭaṁ miśraṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 11 Simple aniṣṭam iṣṭaṁ miśraṁ ca tri-vidhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvacit ‘Threefold is the fruit of work: good, evil, and mixed, which befals, after death, to the non-renouncers, but never to the renouncers.’ Evil … Read more

18.11 na hi dhEhabhruthA Sakyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 10 SlOkam – Original na hi dhEhabhruthA Sakyam thyakthum karmANyaSEshatha: | yas thu karmapalathyAgI sa thyAgIthyabhidhIyathE || word-by-word meaning dhEha bhruthA – By the AthmA who sustains the body karmANi – actions aSEshatha: thyakthum – to abandon fully na … Read more

18.11 na hi deha-bhṛtā śakyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 10 Simple na hi deha-bhṛtā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate ‘Verily, for one vested in a body, to desert work wholesale, is not feasible; but he is called the Renouncer who resigns the fruit … Read more

18.10 na dhveshtyakuSalam karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 9 SlOkam – Original na dhvEshtyakuSalam karma kuSalE nAnushajjathE | thyAgI sathvasamAvishtO mEdhAvI chinnasamSaya: || word-by-word meaning sathva samAvishta: – Being in sathva guNam as mentioned previously mEdhAvI – (because of that) having true knowledge about the truths chinna … Read more

18.10 na dveṣṭy akuśalaṁ karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 9 Simple na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate tyāgī sattva-samāviṣṭo medhāvī chinna-saṁśayaḥ ‘The Renouncer, Satva-imbued, wise and quit of doubt(s), is neither vexed at evil act, nor is (he) in love with good (act).’ Thus, he, the Renouncer in … Read more

18.9 kAryam ithyEva yath karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 8 SlOkam – Original kAryam ithyEva yath karma niyatham kriyathE’rjuna | sangam thyakthvA palam chaiva sa thyAga: sAthvikO matha: || word-by-word meaning arjuna – Oh arjuna! niyatham karma – nithya (daily), naimiththika (occasional) karmas sangam palam chaiva thyakthvA – … Read more

18.9 kāryam ity eva yat karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 8 Simple kāryam ity eva yat karma niyataṁ kriyate ’rjuna saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ ‘That is deemed Sātvika-Renunciation, where work is done as duty incumbent, but attachment resigned, as also fruit.’ One must understand that … Read more