18.56 sarvakarmANyapi sadhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 55 SlOkam – Original sarvakarmANyapi sadhA kurvANO madhvyapASraya: | mathprasAdhAdh avApnOthi SASvatham padham avyayam || word-by-word meaning sarva karmANi api – all kAmya karma (actions with expectation for results) madhvyapASraya: – submitting the doership etc towards me sadhA kurvANa: … Read more

18.56 sarva-karmāṇy api sadā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 55 Simple sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ mat-prasādād avāpnoti śāśvataṁ padam avyayam ‘Doing all works, at all times, with trust reposed in Me, one, through My Grace, wins the eternal infinite State.’ All works: Not merely the nitya and … Read more

18.55 bhakthyA mAm abhijAnAthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 54 SlOkam – Original bhakthyA mAm abhijAnAthi yAvAn yaS chAsmi thathvatha: | thathO mAm thathvathO gyAthvA viSathE thadhanantharam || word-by-word meaning ya: – me who is of such nature and attitude yAvAn cha asmi – me who is of … Read more

18.55 bhaktyā mām abhijānāti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 54 Simple bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram ‘By Love, doth he full know, Who and What I am in truth; by it, after knowing Me in truth doth he enter into … Read more

18.54 brahmabhUtha: prasannAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 SlOkam – Original brahmabhUtha: prasannAthmA na SOchathi na kAnkshathi | sama: sarvEshu bhUthEshu madhbhakthim labhathE parAm || word-by-word meaning brahma bhUtha: – Having realised the true nature of the self prasannAthmA – having unperturbed mind na SOchathi – … Read more

18.54 brahma-bhūtaḥ prasannātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 Simple brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām ‘Become Brahm-like and clear-souled, he laments not and longs not; equal [i.e., indifferent] towards all beings, he doth attain to My love supreme.’ Brahma-bhūtaḥ = … Read more