18.78 yatra yogeśvaraḥ kṛṣṇo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 77 Simple yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama ‘(In short), I trow that where there dwells Yoga’s Lord, Kṛishṇa, (and) where the bow-bearer Pārtha, there shall eternally dwell Fortune and Victory, … Read more

18.77 tac ca saṁsmṛtya saṁsmṛtya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 76 Simple tac ca saṁsmṛtya saṁsmṛtya rūpam aty-adbhutaṁ hareḥ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ ‘And that, —Hari’s most Miraculous Figure[1. The Form displayed to Arjuna in the manner described in Book XI.]— strikes me, Great King! … Read more

18.76 rājan saṁsmṛtya saṁsmṛtya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 75 Simple rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ ‘More and more do I joy, King! the oftener and oftener I recollect this Marvellous and Holy Colloquy between Keśava and Arjuna.’ Inasmuch as this … Read more

18.75 vyāsa-prasādāc chrutavān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 74 Simple vyāsa-prasādāc chrutavān etad guhyam ahaṁ param yogaṁ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam ‘What, direct by Krishna Himself —the Lord of Yoga,— was narrated, that most Mysterious and Exalted Yoga, I did, by Vyāsa’s blessings, hear.’ By Vyāsa’s … Read more

18.74 ity ahaṁ vāsudevasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 73 Simple sañjaya uvāca ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam Sañjaya (now) addressed Dhṛitarāshtra who had questioned him as to what his own sons (the Kauravas) and the Pāṇḍavas were going to enact in … Read more

18.73 naṣṭo mohaḥ smṛtir labdhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 72 Simple arjuna uvāca naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta sthito ’smi gata-sandehaḥ kariṣye vacanaṁ tava Arjuna now exclaimed: ‘By Thy Grace, Achyuta! infatuation has left me and wisdom has been gained. I now sit with all doubts dispelled. … Read more

18.72 kaccid etac chrutaṁ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 71 Simple kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā kaccid ajñāna-sammohaḥ praṇaṣṭas te dhanañ-jaya ‘Has this been heard by thee, Pārtha! with one-pointed mind? Has thy ignorance-bred folly, Dhanañjaya! vanished?’ Has this Exposition (of Spiritual Doctrines) made by Me been … Read more

18.71 śraddhāvān anasūyaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 70 Simple śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām ‘And whoso man, in faith, and exempt from envy, even hears (it), he also is released and shall reach the Blessed Abodes of … Read more

18.70 adhyeṣyate ca ya imaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 69 Simple adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ ‘Whoso, furthermore, will recite this Pious Discourse between us, I shall consider Myself paid by him the wisdom-sacrifice. Such is My mind.’ My … Read more

18.69 na ca tasmān manuṣyeṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 68 Simple na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi ‘There is not one among mankind who does Me dearer service than he; nor shall there be on earth any one dearer … Read more