गीतार्थ संग्रह – 3

श्री: श्रीमते शठकोपाये नम: श्रीमते रामानुजाये नम: श्रीमदवरवरमुनये नम: पूर्ण श्रंखला << पूर्व अनुच्छेद प्रथम षट्खंड के प्रत्येक अध्याय का सारांश श्लोक 5 अस्थान स्नेह कारुण्य धर्माधर्मधियाकुलं | पार्थं प्रपन्नमुद्धिस्य शास्त्रावतरणम् कृतं || Listen शब्दार्थ (पुत्तुर कृष्णमाचार्य स्वामी के तमिल अनुवाद पर आधारित) अस्थान स्नेह कारुण्य धर्माधर्मधियाकुलं – प्राकृतिक अयोग्य संबंधियों के प्रति (जो आत्मा … Read more

गीतार्थ संग्रह – 2

श्री: श्रीमते शठकोपाये नम: श्रीमते रामानुजाये नम: श्रीमदवरवरमुनये नम: पूर्ण श्रंखला << पूर्व अनुच्छेद त्रय षट्खण्डों (छः अध्यायों) का सारांश श्लोक 2 ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते | आत्मानुभूति सिध्यर्थे पूर्व शठकेन चोदिते || Listen शब्दार्थ (पुत्तूर कृष्णमाचार्य स्वामी के तमिल अनुवाद पर आधारित) सुसंस्कृते – शेषत्वज्ञान से सुसज्जित (अपने दासत्व का बोध, सांसारिक तत्वों से वैराग्य … Read more

1.25 – bhIshma-dhrONa-pramukatha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 24 SlOkam – Original bhIshma dhrONa pramukatha: sarvEshAm cha mahIkshithAm | uvAcha pArtha paSyaithAn samavEthAn kurUnithi | word-by-word meaning bhIshma dhrONa pramukatha: – in front of bhIshma and dhrONa sarvEshAm mahIkshithAm cha (pramUkatha:) – in front of all the … Read more

1.25 – bhīṣma-droṇa-pramukhataḥ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 24 Simple bhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahī-kṣitām uvāca pārtha paśyaitān samavetān kurūn iti “So that it may be within sight of Bhīshma, Drōṇa and other leaders and rulers of countries, and said: ‘See thou, Pārtha! these Kurus, assembled here.’” After … Read more

1.24 – Evam ukthO hrishIkESO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 23 SlOkam – Original sanjaya uvAcha – EvamukthO hrishikESO gudAkESEna bhAratha | sEnayOr ubhayOr madhyE sthApayithvA rathOththamam || word-by-word meaning sanjaya uvAcha – sanjaya said bhAratha – Oh dhritharAshtra who is born in the bharatha clan! hrishikESa – krishNa … Read more

1.24 – evam ukto hṛṣīkeśo (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 23 Simple sañjaya uvāca evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam (Sanjaya continues) “O Bhārata[1. The descendant of Bharata.] (i.e. Dhṛitarāshtra)! Gudākesa[2. A name of Arjuna, Lit., “Curl-haired or Sleepless”.] thus addressing, Hṛishīkeśa planted the splendid … Read more

1.23 – yOthsyamAnAn avEkshE’ham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 22 SlOkam – Original yOthsyamAnAn avEkshE’ham ya EthE’thra samAgathA: | dhArtharAshtrasya dhurbudhdhEr yudhdhE priyachikIrshava: || word-by-word meaning dhurbudhdhE: – evil-minded dhArtharAshtrasya – for dhuryOdhana (son of dhritharAshtra) yudhdhE – in the battle priya chikIrshava: – wanting to please him … Read more

1.23 – yotsyamānān avekṣe ’haṁ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 22 Simple yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ “That I may cast my look on those who are going to fight, come here, as they are, to please the evil-minded Duryodhana.’” >> Chapter 1 … Read more

1.22 – yAvadh EthAn nirIkshE ’ham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 21 SlOkam – Original yAvadhEthAn nirIkshE’ham yOdhdhukAmAnavasthithAn | kairmayA saha yOdhdhavyamasmin raNasamudhyamE || word-by-word meaning yOdhdhukAmAn – being desirous to fight the battle avasthithAn – standing in-front EthAn – these dhuryOdhana et al yAvath nirIkshE – So I can … Read more

1.22 – yāvad etān nirīkṣe ’haṁ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 21 Simple yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān kair mayā saha yoddhavyam asmin raṇa-samudyame “That I may see who those are that stand prepared to fight; between whom and me is the contest to be when battle begins?,” >> … Read more