1.19 – sa ghOshO dhArtharAshtrANAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 18 SlOkam – Original sa gOshO dhArtharAshtrANAm hrudhayAni vyadhArayath | nabhaScha pruthivIm chaiva thumulO vyanunAdhayan || word-by-word meaning nabha: cha – the sky pruthivIm cha Eva – and the whole earth vyanunAdhyan – that which made them filled thumula: … Read more

1.19 – sa ghoṣo dhārtarāṣṭrāṇāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 18 Simple sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat nabhaś ca pṛthivīṁ caiva tumulo ’bhyanunādayan “The din rent the hearts of Dhritarashtra’s men, filled the earth below and the vault above.” (Sañjaya): “Duryodhana himself, witnessing the strength of the Pāṇḍavas under … Read more

1.18 – drupadhO dhraupadhEyAS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 17 SlOkam – Original dhrupadhO dhraupdhESyAScha sarvatha: pruthivIpathE | saubhadhraScha mahAbAhu: SankAn dhadhmu:pruthak pruthak || word-by-word meaning pruthivI pathE – Oh Lord of earth [king dhrutharAshtra]! dhrupadhO – dhrupada [king of pAnchAli] dhraupadhEyA: cha – and the sons of … Read more

1.18 – drupado draupadeyāś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 17 Simple drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak “Drupada and Draupadeyāḥ, Saubhadra the mighty-armed, all, O Lord of Earth (Dhṛitarāshtra)! each his conch-shell, sounded.” >> Chapter 1 verse 19 archived in http://githa.koyil.org pramEyam … Read more

1.17 – kASyaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 16 SlOkam – Original kASyaScha paramEshvAsa: SIkaNdI cha mahAratha: | dhrushtadhyumnO virAtaScha sAthyakiSchAparAjitha: || word-by-word meaning paramEshvAsa: – great archer kASya: – king of kASI mahAratha: – great charioteer SikaNdIS cha – and SikaNdI dhrushtadhyumna: – and dhrushtadhyumna virAtaScha … Read more

1.17 – kāśyaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 16 Simple kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ “Kāśya and Parameshvāsa, Śikhaṇḍi the great-carred, Dhṛishtadyumna and Virāṭa, Sātyaki the invincible,” >> Chapter 1 verse 18 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) … Read more