2.33 atha chEth thvam imam dharmyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 32 SlOkam – Original atha chEth thvam imam dharmyam sangrAmam na karishyasi | thatha: svadharmam kIrthim cha hithvA pApam avApsyasi || word-by-word meaning atha – unlike that thvam – you imam dharmyam sangrAmam – this righteous war na karishyasi … Read more

2.33 atha cet tvam imaṁ dharmyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 32 Simple atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi tataḥ sva-dharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi ‘If thou wouldst not engage in this righteous war, thou shouldst then be sacrificing thy duty and fame, incurring also sin.’ If … Read more

2.32 yadhruchchayA chOpapannam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 SlOkam – Original yadhruchchayA chOpapannam svargadhvAram apAvrutham | sukhina: kshathriyA: pArtha labhanthE yudhdham IdhruSam || word-by-word meaning hE pArtha – Oh son of prthA (kunthI)! yadhruchchayA – incidental upapannam – come about apAvrutham svarga dhvAram – being the … Read more

2.32 yadṛcchayā copapannaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 Simple yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ‘Fortunate Kshatriyas, Pārtha, meet with such an unsolicited war, leading unhindered to the door of Svarga.’ As happening without effort, and as when it happens, constituting the … Read more

2.31 svadharmam api chAvEkshya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 SlOkam – Original svadharmam api chAvEkshya na vikampithum arhasi | dharmyAdh dhi yudhdhAch chrEyo’nyath kshathriyasya na vidhyathE || word-by-word meaning api cha – further, svadharmam avEkshya – even if you look at your dharmam (duty of fighting) vikampithum … Read more

2.31 sva-dharmam api cāvekṣya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 Simple sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate ‘Also, the considerations of what is one’s own duty do not warrant thy grief, for nothing is more meritorious for a Kshatriya than … Read more

2.30 dhEhI nithyam avadhyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 29 SlOkam – Original dhEhI nithyam avadhyO ’yam dhEhE sarvasya bhAratha | thasmAth sarvANi bhUthAni na thvam SOchithum arhasi || word-by-word meaning sarvasya – in all forms such as dhEva (celestial), manushya (human) etc dhEhE – bodies (vadhyamAnE sathyapi … Read more

2.30 dehī nityam avadhyo ’yaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 29 Simple dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi ‘The embodied ātmā, Bhārata! – in whichever body dwelling – is invulnerable. Therefore hast thou no cause to grieve for any creature. The … Read more

2.29 AScharyavath paSyathi kaSchidhEnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 28 SlOkam – Original AScharyavath paSyathi kaSchidhEnam AScharyavadh vadhathi thathaiva chAnya: | AScharyavach chainam anya: SruNOthi SruthvApi Enam vEdha na chaiva kaSchith || word-by-word meaning Ascharyavath – being amazing Enam – this AthmA kaSchith Eva – one (among crores … Read more

2.29 āścarya-vat paśyati kaścid enam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 28 Simple āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit ‘One looketh on this (ātmā) as wonderful; similarly someone else speaketh of it in wonderment; another heareth about it … Read more