3.33 sadhruSam chEshtathE svasyA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 32 SlOkam – Original sadhruSam chEshtathE svasyA: prakruthEr gyAnavAnapi | prakruthim yAnthi bhUthAni nigraha: kim karishyathi || word-by-word meaning gyAnavAn api – even one who is having knowledge (on truth which is acquired from SAsthram) svasyA: prakruthE: sadhruSam – … Read more

3.33 sadṛśaṁ ceṣṭate svasyāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 32 Simple sadṛśaṁ ceṣṭate svasyāḥ prakṛter jñānavān api prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ‘Even the jñāni follows the bent of his nature[1. Nature here means the sum of tendencies, dispositions, tastes, inclinations, etc., which are seen to evoke … Read more

3.32 yE thvEthadhabhyasUyanthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 31 SlOkam – Original yE thvEthadhabhyasUyanthO nAnuthishtanthi mE matham | sarvagyAna vimUdAms thAn vidhdhi nashtAn achEthasa: || word-by-word meaning yE thu – those Ethath – this mE matham – my philosophy na anushtithanthi – not practicing (and those who … Read more

3.32 ye tv etad abhyasūyanto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 31 Simple ye tv etad abhyasūyanto nānutiṣṭhanti me matam sarva-jñāna-vimūḍhāṁs tān viddhi naṣṭān acetasaḥ ‘But whoso, blaspheming, carry not out this, My edict, —know them to be blind to all knowledge; and, bereft of understanding, (to be) lost.’ My … Read more

3.31 yE mE matham idham nithyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 30 SlOkam – Original yE mE matham idham nithyam anuthishtanthi mAnavA: | SraddhAvanthO’nasUyanthO muchyanthE thE’pi karmabhi: || word-by-word meaning yE mAnavA: – those qualified persons idham – this mE matham –  my philosophy nithyam anuthishtanthi – always practicing yE … Read more

3.31 ye me matam idaṁ nityam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 30 Simple ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ ‘Whoso, men, will follow this eternal behest of Mine, filled with faith or (at least) void of ill-will, shall be released from all deeds.’ … Read more

3.30 mayi sarvANi karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 29 SlOkam – Original mayi sarvANi karmANi sanyasyAdhyAthmachEthasA | nirASIr nirmamO bhUthvA yudhyasva vigathajvara: || word-by-word meaning adhyAthma chEthasA – with full knowledge about AthmA sarvANi karmANi – all karmas (actions) mayi – unto me who is the antharyAmi … Read more

3.30 mayi sarvāṇi karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 29 Simple mayi sarvāṇi karmāṇi sannyasyādhyātma-cetasā nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ ‘With mind, ātmā-absorbed, rest all works in Me. Rid of desire and ‘my-ness’, and of (mental) fever, fight.’ In Me, the Inner-Soul of all living beings, place all … Read more

3.29 prakruthEr guNa sammUdAs

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 28 SlOkam – Original prakruthEr guNa sammUdAs sajjanthE guNa karmasu | thAn akruthsnavidhO mandhAn kruthsnavin na vichAlayEth || word-by-word meaning prakruthE: – primordial nature’s (which is transformed into body) guNasammUdA: – those who are confused and unaware of AthmA … Read more

3.29 prakṛter guṇa-sammūḍhāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 28 Simple prakṛter guṇa-sammūḍhāḥ sajjante guṇa-karmasu tān akṛtsna-vido mandān kṛtsna-vin na vicālayet ‘Deluded by matter’s guṇas[1. See Lect: XIV for an exhaustive treatment of the gunās. These are the three main characteristics of matter which keep the world moving. … Read more