4.3 sa EvAyam mayA thE’dhya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 2 SlOkam – Original sa EvAyam mayA thE’dhya yOga: prOktha: purAthana: | bhakthO’si mE sakhA chEthi rahasyam hyEthadh uththamam || word-by-word meaning purAthana: – ancient sa: Eva ayam yOga: – this karma yOga (which was preserved through this succession … Read more

4.3 sa evāyaṁ mayā te ’dya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 2 Simple sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ bhakto ’si me sakhā ceti rahasyaṁ hy etad uttamam ‘This self-same ancient Yoga is what is now propounded by Me to thee, —mysterious and best—, as thou art My … Read more

4.2 Evam paramparA prAptham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 1 SlOkam – Original Evam paramparA prAptham imam rAjarishayO vidhu: | sa kAlEnEha mahathA yOgO nashta: paranthapa || word-by-word meaning paranthapa – Oh torturer of enemies! Evam – in this manner paramparA prAptham – taught through succession of teachers … Read more

4.2 evaṁ paramparā-prāptam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 1 Simple evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa ‘So handed down successively, the Royal Sages (Rājarshis) came to know it; but by (long lapse of) time, O Parantapa[1. Meaning ‘Harasser of foes’=(Arjuna)]!, the Yoga … Read more

4.1 imam vivasvathE yOgam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 3 verse 43 SlOkam – Original SrI bhagavAn uvAcha imam vivasvathE yOgam prokthavAn aham avyayam | vivasvAn manavE prAha manur ikshvAkavE’bravIth || word-by-word meaning SrI bhagavAn uvAcha – Sri Krishna said aham – I avyayam – imperishable imam yOgam – this … Read more

4.1 imaṁ vivasvate yogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 3 verse 43 Simple śrī-bhagavān uvāca imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave ’bravīt Śrī Bhagavān (Lord Kṛishṇa) spake :— ‘I was the Teacher of this eternal Yoga[2. Read Pātanjala Yoga Sūtra I-26.], to Vivasvān[3. This is … Read more