12.14 santhushta: sathatham yOgI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 13 SlOkam – Original santhushta: sathatham yOgI yathAthmA dhrudaniSchaya: | mayyarpithamanObudhdhir yO madhbhaktha: sa mE priya: || word-by-word meaning santhushta: – being content sathatham yOgI – one who meditates upon self always yathAthmA – having a controlled-mind dhruda niSchaya: … Read more

12.14 santuṣṭaḥ satataṁ yogī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 13 Simple santuṣṭaḥ satataṁ yogī yatātmā dṛḍha-niścayaḥ mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ ‘Content, ever yogī, steady-minded, firm-faithed, and of manas and buddhi offered to Me, —such Bhakta is dear to Me.’ Adveshtā=Non-hater of any being, i.e., hating … Read more

12.13 adhvEshtA sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 SlOkam – Original adhvEshtA sarvabhUthAnAm maithra: karuNa Evacha | nirmamO nirahankAra: samadhu:khasukha: kshamI || word-by-word meaning sarva bhUthAnAm adhvEshtA – not hating any creature maithra: – being friendly towards all creatures karuNa Eva cha – showing mercy towards … Read more

12.13 adveṣṭā sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 Simple adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī ‘Whoso is non-hater of any being, benign and clement, exempt from selfishness and self-love, unaffected by pain and pleasure, patient;’ >> Chapter 12 verse 14 archived in … Read more

12.12 SrEyO hi gyAnam abhyAsAj

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 11 SlOkam – Original SrEyO hi gyAnam abhyAsAj gyAnAdh dhyAnaṁ viSishyathE | dhyAnAth karmapalathyAgas thyAgAch chAnthir anantharam || word-by-word meaning abhyAsAth – better than devotion towards bhagavAn (without true love) gyAnam – the knowledge which facilitates direct vision (which … Read more

12.12 śreyo hi jñānam abhyāsāj (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 11 Simple śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram ‘Next to (God-)devotion, (soul-)knowledge is preferable; next to (soul-) knowledge, (soul-)meditation is preferable; next to (soul-)meditation, surrender of work’s fruit; from surrender follows peace.’ If … Read more

12.11 athaithadhapyaSakthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 10 SlOkam – Original athaithadhapyaSakthO’si karthum madhyOgam ASritha: | sarvakarmapalathyAgam thatha: kuru yathAthmavAn || word-by-word meaning atha – now math yOgam ASritha: – pursuing bhakthi yOgam towards me Ethath api karthum aSaktha: asi – if unable to perform this … Read more

12.11 athaitad apy aśakto ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 10 Simple athaitad apy aśakto ’si kartuṁ mad-yogam āśritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān ‘If, even to do this —with a view to My union— thou art unable, then, mind-controlling, resign all action’s fruit.’ With a view to My union … Read more

12.10 abhyAsE’pyasamarthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 SlOkam – Original abhyAsE’pyasamarthO’si mathkarmaparamO bhava | madhartham api karmANi kurvan sidhdhim avApsyasi || word-by-word meaning abhyAsE api asamartha asi – if you lack the ability to train your mind in me math karma parama: bhava – engage … Read more

12.10 abhyāse ’py asamartho ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 Simple abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasi ‘If for this effort also, thou art unfit, then devote thyself to My works. Doing works for My sake, thou shalt gain the Goal.’ If … Read more