12.9 atha chiththam samAdhAthum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 SlOkam – Original atha chiththam samAdhAthum na SaknOshi mayi sthiram | abhyAsayOgEna thathO mAm ichchApthuṁ dhananjaya || word-by-word meaning dhananjaya – Oh arjuna! mayi – in me atha sthiram chiththam samAdhAthum na SaknOshi – if unable to place … Read more

12.9 atha cittaṁ samādhātuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 Simple atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram abhyāsa-yogena tato mām icchāptuṁ dhanañ-jaya ‘If, to firmly plant in me the mind, thou art unable, then by means of practice, seek, Dhanaṇjaya! to reach Me.’ If, at once, to … Read more

12.8 mayyEva mana Adhathsva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 7 SlOkam – Original mayyEva mana Adhathsva mayi budhdhim nivESaya | nivasishyasi mayyEva atha Urdhvam na samSaya: || word-by-word meaning (Due to this reason, which was explained previously) mayi Eva – in me only mana Adhathsva – place your … Read more

12.8 mayy eva mana ādhatsva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 7 Simple mayy eva mana ādhatsva mayi buddhiṁ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ ‘In Me alone rest thy manas,[1. For Buddhi; Manas, vide footnotes to verse 3.40.] into me let thy buddhi[2. For Buddhi; Manas, vide … Read more

12.7 thEshAm aham samudhdharthA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 6 SlOkam – Original thEshAm aham samudhdharthA mruthyusamsArasAgarAth | bhavAmi nachirAth pArtha mayyAveSithachEthasAm || word-by-word meaning mayi AvESitha chEthasAm thEshAm – for those who have their hearts focussed in me aham – I mruthyu samsAra sAgarAth – (due to … Read more

12.7 teṣām ahaṁ samuddhartā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 6 Simple teṣām ahaṁ samuddhartā mṛtyu-saṁsāra-sāgarāt bhavāmi na cirāt pārtha mayy āveśita-cetasām ‘For those whose thoughts are centred in Me, soon do I become their good Saviour from the ocean of deadly samsāra[1. Conditioned and painful existence, Vide footnote … Read more

12.6 yE thu sarvANi karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 5 SlOkam – Original yE thu sarvANi karmANi mayi sanyasya mathparA: | ananyEnaiva yOgEna mAm dhyAyantha upAsathE || word-by-word meaning [pArtha – Oh arjuna!] yE thu – but those sarvANi karmANi – all activities (such as eating, engaging in … Read more

12.6 ye tu sarvāṇi karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 5 Simple ye tu sarvāṇi karmāṇi mayi sannyasya mat-parāḥ ananyenaiva yogena māṁ dhyāyanta upāsate ‘As for those who consign all their acts to Me, with Me as their Aim, and ever muse on Me with exclusive devotion, and worship;’ … Read more

12.5 klESO’dhikatharas thEshAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 4 SlOkam – Original klESO’dhikatharas thEshAm avyakthAsakthachEthasAm | avyakthā hi gathir dhu:kham dhEhavadhbhir avApyathE || word-by-word meaning avykthAsaktha chEthasAm thEshAm – those kaivalya nishtas who are engaged in [pursuing] jIvAthma svarUpam (the true self) klESa: – difficulties adhikathara: – … Read more

12.5 kleśo ’dhika-taras teṣām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 4 Simple kleśo ’dhika-taras teṣām avyaktāsakta-cetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate ‘(But) to these, whose hearts are inclined to (this) indiscernible (ātmā), great are the difficulties. Indeed is this avyakta-path, with struggle, attained by the embodied.’ But those … Read more