15.2.5 na rUpam asyEha thathOpalabhyathE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2 SlOkam – Original na rUpam asyEha thathOpalabhyathE nAnthO na chAdhir na cha samprathishtA || word-by-word meaning asya – of this tree rUpam – the aforementioned form iha – by the samsAris (materialistic people) in this earthly abode thathA … Read more

15.2.5 na rūpam asyeha tathopalabhyate (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2 Simple na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā ‘Neither its shape as such, nor its end, nor beginning nor source, is here understood.’ By people immersed in Samsāra, the shape (i.e., the meaning) of this … Read more

15.2 adhaS cha mUlAnyanusanthathAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1.5 SlOkam – Original adhaS cha mUlAnyanusanthathAni karmAnubandhIni manushyalOkE | word-by-word meaning (for this material realm which is a tree) adha: manushyalOkE cha – in the manushya lOka (earth), which is below karmAnubandhIni – bondage of karma (deeds) mUlAni … Read more

15.2 adhaś ca mūlāny anusantatāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1.5 Simple adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke ‘Below, in the world of men, do stretch its karma-bound rootlets.’ This Tree having the root in Brahma-loka, and the (branch-)ends in (the world of) man, has its rootlets again in … Read more

15.1.5 adhaS chOrdhvam prasruthAs thasya SAkhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1 SlOkam – Original adhaS chOrdhvam prasruthAs thasya SAkhA guNapravrudhdhA vishayapravALA: | word-by-word meaning thasya – that tree’s SAKhA: – (some more) branches guNa pravrudhdhA: – nourished by the qualities such as sathva, rajas and thamas vishaya pravALA: – … Read more

15.1.5 adhaś cordhvaṁ prasṛtās tasya śākhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1 Simple adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ ‘Below as well as above, do its branches spread nourished by the Guṇas[1. Or qualities or properties of matter, Satvam &c., (note 1, verse 2.45)]; its sprouts (are) the sense … Read more