1.1 – dharmakshEthrE (Advanced)
SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya Contemporary Dhṛitaṛāshtra asked:–”O Sañjaya! What did my people and the Paṇdavās do, assembled on the plains of Kurukshetra[4. A tract of land to the east of Jamna (yamuna) river, in the … Read more