1.14 – tatah svetair (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 13 Simple tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ “Thereon Mādhava[1. The 169th and 741st name of Vishṇu-the husband of ‘Mā’ or Lakshmī, signifying that Mādhava stands in the relation of both Father … Read more

1.13 – thatha: SankAs cha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 12 SlOkam – Original thatha: SankAScha bhEryaScha paNavAnakagOmukA: | sahasaivAbhyahanyantha sa SabdhasthumulObhavath || word-by-word meaning thatha: – subsequently SankA: cha bhErya: cha paNava Anaka gOmukA: – various musical instruments like Sanka (conch), bhEri (kettle-drum), paNava (small-drum), Anaka (double-drum), gOmuka … Read more

1.13 – tatah sankhAs ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 12 Simple tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo ’bhavat “(Following suit), there rang in the air deafening notes sent from other conches, drums and tabors (paṇava), trumpets (ānaka) and cowhorns (gomukha).” >> Chapter 1 verse … Read more

1.12 – thasya sanjanayan

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 11 SlOkam – Original thasya sanjanayan harsham kuruvrudhdha: pithAmaha: | simhanAdham vinadhyOchchai: Sankam dhadhmau prathApavAn || word-by-word meaning prathApavaAn – one who is greatly valiant kuruvrudhdha: – best among the descendants of kuru dynasty pithAmaha: – grandfather bhIshma thasya … Read more

1.12 – tasya sanjanayan (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 11 Simple tasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān “The Kuru ancestor, the famous old Bhīshma then, to infuse cheer into him (Duryodhana), made a lion’s roar and blew his conchshell.” >> Chapter 1 verse 13 … Read more

1.11 – ayaneshu cha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 10 SlOkam – Original ayanEshu cha sarvEshu yathAbhAgamavasthithA: | bhIshmamEvAbhirakshanthu bhavantha: sarva Eva hi || word-by-word meaning sarvE Eva bhavantha: – All of you sarvEshu ayanEshu cha – in all routes (that allow entry into the line-ups) yathAbhAgam avasthithA: – … Read more

1.11 – ayanesu ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 10 Simple ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi “Do all of ye (then), each, posted to his division, in the army, forsooth fortify Bhīshma” >> Chapter 1 verse 12 archived in http://githa.koyil.org pramEyam (goal) … Read more

1.10 – aparyAptham

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 9 SlOkam – Original aparyAptham thadhasmAkam balam bhIshmAbhirakshitham | paryAptham thvidhamEthEshAm balam bhImAbhirakshitham || word-by-word meaning thath – Thus bhIshmAbhirakshitham – protected by bhIshma asmAkam balam – our army aparyAptham – insufficient (to win over their army) bhImAbhirakshitham – … Read more

1.10 – aparyAptam (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 9 Simple aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam “Our strength under Bhīshma’s command would seem inefficient before their strength under Bhīma’s command!” >> Chapter 1 verse 11 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

1.9 – anyE cha bahava:

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 SlOkam – Original anyE cha bhahava: sUrA madharthE thyaktha jIvithA: | nAnA SasthrapraharaNA: sarvE yudhdhaviSAradhA: || word-by-word meaning anyE – remaining bahava: sUrA: cha – and many brave men madharthE – for me thyaktha jIvithA: – sacrificed their … Read more