10.15 svayam evAthmanAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 14 SlOkam – Original svayam evAthmanAthmAnam vEththa thvam purushOththama | bhUthabhAvana bhUthESa dhEvadhEva jagathpathE || word-by-word meaning purushOththama! – Oh purushOththama (supreme lord who is best among men)! bhutha bhAvana! – Oh the creator of all creatures! bhUthESa! – … Read more

10.15 svayam evātmanātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 14 Simple svayam evātmanātmānaṁ vettha tvaṁ puruṣottama bhūta-bhāvana bhūteśa deva-deva jagat-pate ‘O Purushottama! Source of beings! Lord of beings! God of gods ! King of the Universe! by Thyself (alone) knowest Thou Thee Thyself.’ O, Purushottama! Thy nature, Thou … Read more

10.14 sarvam Ethadh rutham manyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 13 SlOkam – Original sarvamEthadhrutham manyE yan mAm vadhasi kESava | na hi thE bhagavan vyakthim vidhur dhEvA na dhAnavA: || word-by-word meaning kESava – Oh kESava! mAm – to me yath vadhasi – explaining about your wealth and … Read more

10.14 sarvam etad ṛtaṁ manye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 13 Simple sarvam etad ṛtaṁ manye yan māṁ vadasi keśava na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ ‘All that thou tellest Me, Keśava! I take to be true, for neither the Devas nor the Dānavas, Lord! understand … Read more

10.13 Ahus thvAm rishaya: sarvE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 SlOkam – Original Ahus thvAm rushaya: sarvE dhEvarshir nAradhas thathA | asithO dhEvalO vyAsa: svayam chaiva bravIshi mE || word-by-word meaning sarvE rushaya: – all sages thathA – in that manner dhEvarshi: nAradha: – nAradha who is celestial … Read more

10.13 āhus tvām ṛṣayaḥ sarve (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 Simple āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā asito devalo vyāsaḥ svayaṁ caiva bravīṣi me ‘So do declare Thee, all the Rishis, and Devarshi Nārada, Asita, Devala, Vyāsa (etc). Thyself hast (so) declared to Me.’ All the Rishis, … Read more

10.12 purusham SASvatham dhivyam – part 2

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 part 1 SlOkam – Original purusham SASvatham dhivyam AdhidhEvam ajam vibhum || word-by-word meaning SASvatham dhivyam purusham – the eternally existing divine spirit Adhi dhEvam – the primordial lord ajam – one who does not take birth (as … Read more

10.12 puruṣaṁ śāśvataṁ divyam – part 2 – (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 12 part 1 Simple puruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum ‘The Spirit (Purusha), the Constant, the Divine, the First Lord, the Birthless, the Omnipresent.’ >> Chapter 10 verse 13 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – … Read more

10.12 param brahma param dhAma – part 1

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 11 SlOkam – Original arjuna uvAcha param brahma param dhAma pavithram paramam bhavAn | word-by-word meaning arjuna uvAcha – Arjuna said param brahma – as param brahma (the supreme brahman) param dhAma – as param jyOthi (the supreme light) … Read more

10.12 paraṁ brahma paraṁ dhāma – part 1 (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 11 Simple arjuna uvāca paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān ‘Thou art the Supreme-Great, the Supernal Light, the Superbly Holy (Paramam-Pavitram).’ Thou art He Whom the Śrutis proclaim as Param-brahma, Param-dhāma, and Paramam-Pavitram. Parambrahma or Supreme-Great is He … Read more