11.37 and 11.37.5 anantha dEvESa jagannivAsa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36.5 SlOkam – Original anantha dEvESa jagannivAsa thvam aksharam sadhasath thath param yath || thvam AdhidEva: purusha: purANas thvam asya viSvasya param nidhAnam | word-by-word meaning anantha – Oh one who is not bound by three aspects (place, time … Read more

11.37 and 11.37.5 ananta deveśa jagan-nivāsa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36.5 Simple ananta deveśa jagan-nivāsa tvam akṣaraṁ sad-asat tat paraṁ yat tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ nidhānam ‘O Infinite! Devas’-Lord! Universe’s Abode! Thou art the Imperishable, the Effect and the Cause, and What that is beyond. … Read more

11.36.5 kasmAchcha thE na namEran mahAthman

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36 SlOkam – Original kasmAchcha thE na namEran mahAthman garIyasE brahmaNO’pyAdhikarthrE | word-by-word meaning mahAthman – Oh great lord! garIyasE – being big brahmaNa: api AdhikarthrE – being the cause even to brahmA in all manners thE – to … Read more

11.36.5 kasmāc ca te na nameran mahātman (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 36 Simple kasmāc ca te na nameran mahātman garīyase brahmaṇo ’py ādi-kartre ‘O noble Soul! how should they not in veneration bend to Thee, the Sublime, the Creator prior even to Brahma?’ How should they refuse obeisance to Thee? … Read more

11.36 sthAnE hrushIkESa thava prakIrthyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 35 SlOkam – Original arjuna uvAcha sthAnE hrushIkESa thava prakIrthyA jagath prahrushyathyanurajyathE cha | rakshAṁsi bhIthAni dhiSO dhravanthi sarvE namasyanthi cha siddhasanghA: || word-by-word meaning arjuna uvAcha – arjuna says hrushIkESa! – Oh the controller of senses! thava prakIrthyA … Read more

11.36 sthāne hṛṣīkeśa tava prakīrtyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 35 Simple arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṅghāḥ ‘Worthily, Hṛishīkeśa! doth the universe rejoice and revel at Thy glory. Panic-struck, the Rākshasas flee to all quarters; and … Read more

11.35 EthachchruthvA vachanam kESavasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 34 SlOkam – Original sanjaya uvAcha EthachchruthvA vachanam kESavasya kruthAnjalir vEpamAna: kirItI | namaskruthvA bhUya EvAha krishNam sagadhgadhaṁ bhIthabhItha: praNamya || word-by-word meaning sanjaya uvAcha – sanjaya speaks kESavasya – krishNa’s Ethath vachanam – this speech SruthvA – hearing … Read more

11.35 etac chrutvā vacanaṁ keśavasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 34 Simple sañjaya uvāca etac chrutvā vacanaṁ keśavasya kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṁ sa-gadgadaṁ bhīta-bhītaḥ praṇamya Sañjaya said:— ‘Hearing this, Keśava’s[1. The 654th name of Vishṇu.] speech, tremblingly did Kirīti[2. Arjuna; or he who is helmed.] clasp … Read more

11.34 dhrONam cha bhIshmam cha jayadhratham ca

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 33 SlOkam – Original dhrONam cha bhIshmam cha jayadhratham ca karNam tathAnyAn api yOdha(vIrAn) mukhyAn | mayA hathAms thvaṁ jahi mA vyathishtA: yudhyasva jEthAsi raNE sapathnAn || word-by-word meaning dhrONam cha – dhrONa bhIshmam cha – and bhIshma jayadhratham … Read more

11.34 droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 33 Simple droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodha-vīrān mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ‘Smite thou, Droṇa, Bhīshma, Jayadratha, Karṇa, and the other valiant heroes, already by Me smitten. Regret not. … Read more