11.13 tatraika-sthaṁ jagat kṛtsnaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 12 Simple tatraika-sthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā apaśyad deva-devasya śarīre pāṇḍavas tadā ‘Then did Arjuna see there, lying in a spot of the body of the Deva of the Devas, all the Kosmos, divided out in various ways.’ In … Read more

11.12 dhivi sUryasahasrasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 11 SlOkam – Original dhivi sUryasahasrasya bhavEdhyugapadhuththithA | yadhi bhA: sadhruSI sA syAdh bhAsas thasya mahAthmana: || word-by-word meaning sUrya sahasrasya bhA: – the brightness of thousand suns dhivi – in the sky yugapath – at once yadhi uththithara … Read more

11.12 divi sūrya-sahasrasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 11 Simple divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ ‘Were a thousand suns to all at once burst forth in the heavens, then might the Majestic Soul’s radiance be compared to that brilliance.’ … Read more

11.11 dhivya mAlyAmbaradharam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 10 SlOkam – Original dhivya mAlyAmbaradharam divya gandhAnulEpanam | sarvAScharyamayam dhEvam anantham viSvathOmukham || word-by-word meaning dhivya mAlya ambaradharam – being decorated with divine garlands and garments dhivya gandha anulEpanam – anointed with divine sandalwood paste etc sarva AScharyamayam … Read more

11.11 divya-mālyāmbara-dharaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 10 Simple divya-mālyāmbara-dharaṁ divya-gandhānulepanam sarvāścarya-mayaṁ devam anantaṁ viśvato-mukham ‘Wreathed in divine garlands, robed in divine garments, anointed in divine unguents, all-wonderful, brilliant, infinite and all-faced.’ Devam=The brilliant, shining, resplendent. Anantam=The infinite, or that which is the receptacle of all … Read more

11.10 anEka vakthra nayanam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 9 SlOkam – Original anEka vakthra nayanam anEkAdhbhutha dharSanam | anEka dhivyAbharaNam dhivyAnEkOdhyathAyudham || word-by-word meaning anEka vakthra nayanam – having countless mouths and eyes anEka adhubhutha dharSanam – having amazing view of unlimited glories anEka dhivya AbharaNam – … Read more

11.10 aneka-vaktra-nayanam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 9 Simple aneka-vaktra-nayanam anekādbhuta-darśanam aneka-divyābharaṇaṁ divyānekodyatāyudham ‘Of countless mouths and eyes, the cynosure of marvels, of countless divine adornments, of countless divine weapons;’ >> Chapter 11 verse 11 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – http://granthams.koyil.org … Read more

11.9 Evam ukthvA thathO rAjan

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 8 SlOkam – Original sanjaya uvAcha Evam ukthvA thathO rAjan mahAyOgESvarO hari: | dharSayAm Asa pArthAya paramam rUpam aiSvaram || word-by-word meaning sanjaya uvAcha-  Sanjaya said, rAjan – Oh king dhrutharAshtra! mahA yOgESvara: hari: – krishNa, the lord, who … Read more

11.9 evam uktvā tato rājan (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 8 Simple sañjaya uvāca evam uktvā tato rājan mahā-yogeśvaro hariḥ darśayām āsa pārthāya paramaṁ rūpam aiśvaram Sañjaya said (to Dhṛitarāshtra):— ‘So saying then, O king! Hari[2. Hari=The 361st and 656th name of Vishṇu as He who removes obstacles or … Read more

11.8 na thu mAm SakshyasE dhrashtum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 7 SlOkam – Original na thu mAm SakshyasE dhrashtum anEnaiva svachakshushA | dhivyam dhadhAmi thE chakshu: paSya mE yOgam aiSvaram || word-by-word meaning anEna Eva sva chakshushA – with these eyes of yours mAm dhrashtum thu na SakshyasE – … Read more