14.23 udāsīna-vad āsīno (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 22 Simple udāsīna-vad āsīno guṇair yo na vicālyate guṇā vartanta ity evaṁ yo ’vatiṣṭhati neṅgate ‘Sitting unconcerned, whoso is by qualities not ruffled, whoso calmly reflects: “the qualities revolve,” is not disturbed.’ Like one unconcerned (udāsīnavat), because his delight … Read more

14.23 udhAsInavadhAsInO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 22 SlOkam – Original udhAsInavadhAsInO guNair yO na vichAlyathE | guNA varthantha ithyEvam yO’vathishtathi nEngathE || word-by-word meaning ya: – whosoever udhAsInavath AsIna: – remaining unconcerned (on matters other than AthmA as explained previously) guNai – by the three … Read more

14.22 prakASam cha pravruththim cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 21 SlOkam – Original SrI bhagavAn uvAcha prakASam cha pravruththim cha mOham Eva cha pANdava | na dhvEshti sampravruththAni na nivṛuththAni kAnkshathi || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn spoke pANdava – Oh son of pANdu! (In … Read more

14.22 prakāśaṁ ca pravṛttiṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 21 Simple śrī-bhagavān uvāca prakāśaṁ ca pravṛttiṁ ca moham eva ca pāṇḍava na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ‘He (the man who has crossed the qualities) is one, Pāndava! who is exempt from hate, when lucidity, activity and folly … Read more

14.21 kair lingais thri guNAn EthAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 20 SlOkam – Original arjuna uvAcha kair lingais thri guNAn EthAn athIthO bhavathi prabhO | kimAchAra: katham chaithAms thrIn guNAn athivarthathE || word-by-word meaning arjuna uvAcha – arjuna spoke prabhO! – My lord! EthAn thri guNAn athItha: – one … Read more

14.21 kair liṅgais trīn guṇān etān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 20 Simple arjuna uvāca kair liṅgais trīn guṇān etān atīto bhavati prabho kim-ācāraḥ kathaṁ caitāṁs trīn guṇān ativartate ‘By what signs is he to be (recognized), O Lord! who has surmounted these three qualities? What is his conduct, and … Read more

14.20 guNAn EthAn athIthya thrIn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 19 SlOkam – Original guNAn EthAn athIthya thrIn dhEhI dhEhasamudbhavAn | janmamruthyujarAdhu:khair vimukthO’mrutham aSnuthE || word-by-word meaning dhEhI – This AthmA who has the body dhEha samudhbhavAn – in the body which is a transformation of prakruthi (matter) EthAn … Read more

14.20 guṇān etān atītya trīn (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 19 Simple guṇān etān atītya trīn dehī deha-samudbhavān janma-mṛtyu-jarā-duḥkhair vimukto ’mṛtam aśnute ‘Transcending these three body-bred qualities, the embodied (ego), freed from the pains of death and age, tastes immortality.'[1. Cp: Vish: Pur: I-7-47: “Guṇa-traya-mayam etc.”] These three qualities … Read more

14.19 nānyaṁ guṇebhyaḥ kartāraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 18 Simple nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati guṇebhyaś ca paraṁ vetti mad-bhāvaṁ so ’dhigacchati ‘When the Seer cognizes no agent other than the qualities and knows what is beyond the qualities, then doth he reach to My state.’ Thus … Read more

14.18 Urdhvam gachchanthi sathvasthA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 17 SlOkam – Original Urdhvam gachchanthi sathvasthA: madhyE thishtanthi rAjasA: | jaghanyaguNavruththisthA: adhO gachchanthi thAmasā: || word-by-word meaning sathvasthA: – those who have abundance of sathva guNam Urdhvam gachchanthi – (eventually) reach the higher position of mOksham (liberation); rAjasA: … Read more