2.51 karma-jaṁ buddhi-yuktā hi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 50 Simple karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam ‘The wisdom-united forsake work-born fruit; and released from bondage of birth, repair indeed to that state which is free of ill.’ Those who are so wise do … Read more

2.50 budhdhiyukthO jahAthIha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 49 SlOkam – Original budhdhiyukthO jahAthIha ubhE sukruthadhushkruthE | thasmAdh yOgAya yujyasva yOga: karmasu kauSalam || word-by-word meaning iha – while performing karma budhdhiyuktha: – one with intelligence (that was explained previously) ubhE sukrutha dhushkruthE – both puNya (virtues) … Read more

2.50 buddhi-yukto jahātīha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 49 Simple buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam ‘Even here, the wisdom-united (man) casts off both good as well as bad deeds. Hence strive for that mode (yoga). (Wisdom)-mode in works is cleverness.’ Whoso acts … Read more

2.49 dhUreNa hyavaram karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 48 SlOkam – Original dhUreNa hyavaram karma budhdhi yogAdh dhananjaya | budhdhau Saranam anvichcha krupaNA: phalahEthava: || word-by-word meaning dhananjaya – Oh arjuna! budhdhi yOgAth – karma (action) with intelligence karma – (kAmya) karma aimed at worldly results (without … Read more

2.49 dūreṇa hy avaraṁ karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 48 Simple dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ ‘(Fruit-breeding) works, Dhanañjaya[2. An epithet for Arjuna, lit: ‘the despiser of wealth’.]! are verily far inferior to wisdom-yoga. Seek refuge in wisdom. Poor are the fruit-seeking[3. … Read more

2.48 yOgastha: kuru karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 47 SlOkam – Original yOgastha: kuru karmANi sangam thyakthvA dhananjaya | sidhdhi asidhdhyO: samO bhUthvA samathvam yOga uchyathE || word-by-word meaning dhananjaya – Oh arjuna! sangam – attachment (towards kingdom, relatives etc) thyakthvA – giving up sidhdhi asidhdhiyO: – … Read more

2.48 yoga-sthaḥ kuru karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 47 Simple yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate ‘Equanimous, (yogastha), Dhanañjaya[1. An epithet for Arjuna, lit: ‘the despiser of wealth’.]! and without attachment, do works. The equal mindedness as regards fulfillment or failure, … Read more

2.47 karmaNi EvAdhikAras thE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 46 SlOkam – Original karmaNi EvAdhikAras thE mA phalEshu kadhAchana | mA karmaphalahEthur bhUr mA the sangO’sthvakarmaNi || word-by-word meaning thE – for you who is a mumukshu karmaNi Eva – only for the true nithya (daily) naimiththika (periodic) … Read more

2.47 karmaṇy evādhikāras te (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 46 Simple karmaṇy evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr mā te saṅgo ’stv akarmaṇi ‘But to work, hast thou the right, not to the fruits thereof. Become not the cause of works’ fruit, nor have interest in … Read more

2.46 yAvAn artha udhapAnE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 45 SlOkam – Original yAvAn artha udhapAnE sarvatha: sampluthOdhakE | thAvAn sarvEshu vEdhEshu brAhmaNasya vijAnatha: || word-by-word meaning sarvatha: sampluthOdhakE udhapAnE – in reservoir which is filled with water on all sides (For the one who desires to use … Read more