2.20 na jAyathE mriyathE vA kadhAchin

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 19 SlOkam – Original na jAyathE mriyathE vA kadhAchin nAyam bhUthvA bhavithA vA na bhUya: | ajO nithya: SAsvathO ’yam purANO na hanyathE hanyamAnE SarIrE || word-by-word meaning ayam – AthmA (Self) kadhAchith api – never na jAyathE – … Read more

2.20 na jāyate mriyate vā kadācin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 19 Simple na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato ’yaṁ purāṇo na hanyate hanyamāne śarīre ‘At no time is it (ātmā) born, nor doth it die. Having been (in the past), it … Read more

2.19 ya Enam vEththi hanthAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 18 SlOkam – Original ya Enam vEththi hanthAram yaS chainam manyathE hatham | ubhau thau na vijAnIthO nAyam hanthi na hanyathE || word-by-word meaning ya: – one who Enam – about the AthmA hanthAram – as that which is … Read more

2.19 ya enaṁ vetti hantāraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 18 Simple ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate Both of them lack understanding, he who thinketh this ātmā to be the destroyer and he who thinketh it as the … Read more

2.18 antavanta ime dehā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 17 Simple antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata These bodies are declared terminable with respect to the eternal, indestructible and undemonstrable (ātmās) indwelling the bodies. Therefore do thou, Bhārata, fight. The term deha (body) is … Read more

2.18 anthavantha imE dhEhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 17 SlOkam – Original anthavantha imE dhEhA nithyasyOkthA: SarIriNa: | anASinO ’pramEyasya thasmAdh yudhyasva bhAratha || word-by-word meaning imE dhEhA: – the bodies that are visible nithyasya – eternal (who does not have a beginning) anASina: – who is … Read more

2.17 avinASi thu thadh vidhdhi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 16 SlOkam – Original avinASi thu thadh vidhdhi yEna sarvam idham thatham | vinASam avyayasyAsya na kaSchith karthum arhathi || word-by-word meaning yEna – that AthmA idham sarvam – all these insentient objects thatham – pervaded thath thu – … Read more

2.17 avināśi tu tad viddhi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 16 Simple avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati Know that that verily is indestructible by which all this is pervaded. No one can cause destruction to this ‘exhaustless.’[1. Means that which … Read more

2.16 nAsathO vidhyathE bhAvO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 15 SlOkam – Original nAsathO vidhyathE bhAvO nAbhAvO vidhyathE satha: | ubhayOr api drushtO ’nthas thvanayOs thathvadharSibhi: || word-by-word meaning asatha: – dhEham (body/matter) which is known as non-existing (temporary) bhAva: – eternity which is an attribute of AthmA … Read more

2.16 nāsato vidyate bhāvo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 15 Simple nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ To the non-constant (asat=matter) fixity is not; to the constant (sat=spirit) non-fixity is not. To Truth-Seers are known, the essential natures of both.[1. Rāmānuja … Read more