6.44 jijñāsur api yogasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43.5 Simple jijñāsur api yogasya śabda-brahmātivartate ‘Even he who has the (mere) desire to know Yoga passes beyond the name-great[1. Name-great or the infinite matter-expanse, the greatness of which consists in having names and forms. The Nameless-Great is the … Read more

6.43.5 pUrvAbhyAsEna thEnaiva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43 SlOkam – Original pUrvAbhyAsEna thEnaiva hriyathE hyavaSOpi sa: | word-by-word meaning thEna pUrvAbhyAsEna Eva – As a result of the yOga practice which was performed in previous birth sa: – he avaSa: api – involuntarily hriyathE – is … Read more

6.43.5 pūrvābhyāsena tenaiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 43 Simple pūrvābhyāsena tenaiva hriyate hy avaśo ’pi saḥ ‘By the previous habit alone, is he attracted into it (yoga), even involuntarily.’ In the re-incarnation that comes, he gets back the yoga-memory or links of reminiscence connected with the … Read more

6.43 thathra tham budhdhi samyOgam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 42 SlOkam – Original thathra tham budhdhi samyOgam labhathE paurvadhaihikam | yathathE cha thathO bhUya: samsidhdhau kurunandhana || word-by-word meaning thathra – in those births paurvadhaihikam – from previous birth tham budhdhi samyOgam – the intelligence (relating to yOga) … Read more

6.43 tatra taṁ buddhi-saṁyogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 42 Simple tatra taṁ buddhi-saṁyogaṁ labhate paurva-dehikam yatate ca tato bhūyaḥ saṁsiddhau kuru-nandana ‘Here picketh he up, the memory-link connected with his previous body; thence again, O Son of Kuru! doth he strive towards (yoga)-perfection.’ >> Chapter 6 verse … Read more

6.42 athavA yOginAmEva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 41 SlOkam – Original athavA yOginAmEva kulE mahathi [bhavathi] dhImathAm | Ethadhdhi dhurlabhatharam lOkE janma yadhIdhruSam || word-by-word meaning athavA – Alternatively (If he slipped, after becoming well advanced in the yOga practice) dhImathAm – very wise yOginAm Eva … Read more

6.42 atha vā yoginām eva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 41 Simple atha vā yoginām eva kule bhavati dhīmatām etad dhi durlabha-taraṁ loke janma yad īdṛśam ‘Or, he is born in a family of wise yogis, but this kind of birth indeed is in this world most seldom merited.’ … Read more

6.41 prApya puNyakruthAm lOkAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 40 SlOkam – Original prApya puNyakruthAm lOkAn ushithvA SASvathI: samA: | SuchInAṁ SrImathAm gEhE yOgabhrashtO’bhijAyathE || word-by-word meaning yOgabhrashta: – one who slipped/faltered after commencing the yOga practice (by the greatness of such yOga) puNyakruthAm lOkAn prApya: – attains … Read more

6.41 prāpya puṇya-kṛtāṁ lokān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 40 Simple prāpya puṇya-kṛtāṁ lokān uṣitvā śāśvatīḥ samāḥ śucīnāṁ śrīmatāṁ gehe yoga-bhraṣṭo ’bhijāyate ‘The yoga-fallen, on attaining to the realms of the meritorious, and having dwelt there for long years, is well-born again in a family of well-to-do people … Read more

6.40 pArtha naivEha nAmuthra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 39 SlOkam – Original SrI bhagavAn uvAcha pArtha naivEha nAmuthra vinASas thasya vidhyathE | na hi kalyANakruth kaSchidhdurgathim thAtha gachchathi || word-by-word meaning SrI bhagavAn uvAcha – Shri bhagavan said pArtha – Oh son of kunthI! thasya – for … Read more