7.4 bhUmir ApO’nalO vAyu:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 3 SlOkam – Original bhUmir ApO’nalO vAyu: kham manO budhdhir Eva cha | ahankAra ithIyam mE bhinnA prakruthir ashtadhA || word-by-word meaning (these five great elements) bhUmi: – earth Apa: – water anala: – fire vAyu: – air kham … Read more

7.4 bhūmir āpo ’nalo vāyuḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 3 Simple bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā ‘Earth, water, fire, air, and space, mind (manas), buddhi and egotism thus constitute My Nature, differentiated eightfold[2. Cp. XIII-5, and XIV-3 (mahad-brahma).].’ … Read more

7.3 manushyANAm sahasrEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 2 SlOkam – Original manushyANAm sahasrEshu kaScidhyathati sidhdhayE | yathathAm api sidhdhAnAm kaSchin mAm vEththi thathvatha: || word-by-word meaning manushyANAm – among those who are qualified to learn SAsthram sahasrEshu – among thousands kaSchith – only one sidhdhayE yathathi … Read more

7.3 manuṣyāṇāṁ sahasreṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 2 Simple manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye yatatām api siddhānāṁ kaścin māṁ vetti tattvataḥ ‘One perchance amid a thousand mortals strives for perfection. Even of those who so strive for perfection, ‘tis seldom one knows Me truly.’ Men are … Read more

7.2 gyAnam thE’ham savigyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 1 SlOkam – Original gyAnam thE’ham savigyAnam idham vakshyAmyaSEshatha: | yath gyAthvA nEha bhUyO’nyath gyAthavyam avaSishyathE || word-by-word meaning aham – I thE – to you idham gyAnam – this knowledge (about me) savigyAnam – along with greater/special knowledge … Read more

7.2 jñānaṁ te ’haṁ sa-vijñānam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 1 Simple jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣyāmy aśeṣataḥ yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ‘That wisdom, with greater wisdom, I shall, in entirety, disclose to thee, —knowing which there shall remain naught else here to be known.’ … Read more

7.1 mayyAsakthamanA: pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 SlOkam – Original SrI bhagavAn uvAcha mayyAsakthamanA: pArtha yOgam yunjan madhASraya: | asamSayam samagram mAm yathA gyAsyasi thach chruNu || word-by-word meaning SrI bhagavAn uvAcha – shri bhagavAn spoke pArtha – Oh son of kunthI! mayi – in me AsakthamanA: … Read more

7.1 mayy āsakta-manāḥ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 Simple śrī-bhagavān uvāca mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu ‘Hearken, Pārtha! how thou canst know Me, with certitude, in My finality, by thy mind placed in love with Me; and —relying on Me— … Read more

Chapter 7 – vigyAna yOga or the Supreme Wisdom

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 6 nammAzhwAr bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY LECTURE SEVEN NAMED, PARAMAHAMSA-VIJÑĀNA-YOGA OR THE SUPREME SAINTLY WISDOM INTRODUCTION In the the first Six Lectures (constituting the First Division of the Bhagavad-Gītā, called … Read more

Chapter 7 – Paramahamsa-Vijñāna-Yoga or the Supreme Saintly Wisdom (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 6 nammAzhwAr bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY LECTURE SEVEN NAMED, PARAMAHAMSA-VIJÑĀNA-YOGA OR THE SUPREME SAINTLY WISDOM PROEM In the the first Six Lectures (constituting the First Division of the Bhagavad-Gītā, called … Read more