१०.२४ – पुरोधसां च मुख्यं माम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २३ श्लोक पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ पद पदार्थ पार्थ – हे कुंतीपुत्र !पुरोधसां – पुरोहितों मेंमुख्यं – सबसे महत्वपूर्णबृहस्पतिं च – मैं बृहस्पति [इंद्र के मुख्य पुजारी] हूँमां विद्धि – मुझे जानोसेनानीनां … Read more

१०.२३ – रुद्राणां शङ्करश्चास्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २२ श्लोक रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ पद पदार्थ रुद्राणां – ग्यारह रुद्रों मेंशङ्कर: च अस्मि – मैं शिव (जो उनके नेता है) हूँयक्ष रक्षसां – यक्षों और राक्षसों मेंवित्तेश: अस्मि – मैं कुबेर (धन का अधिष्ठाता … Read more

१०.२२ – वेदानां सामवेदोऽस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २१ श्लोक वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ पद पदार्थ वेदानां – वेदों मेंसाम वेद: अस्मि – मैं सामवेद (जो सर्वोत्तम है) हूँदेवानां – देवताओं मेंवासवः अस्मि – मैं इन्द्र (उनमें सर्वश्रेष्ठ) हूँइन्द्रियाणां – ग्यारह इंद्रियों मेंमन: च … Read more

१०.२१ – आदित्यानाम् अहं विष्णु:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक २० श्लोक आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ पद पदार्थ आदित्यानां – १२ आदित्यों (अदिति के पुत्रों) में सेविष्णु: – (श्रेष्ट हूँ) विष्णु के नाम से जाना जाता हूँअहं – मैंर्ज्योतिषां – प्रकाशमान वस्तुओं मेंअंशुमान् रवि: – किरणों वाला सूर्य … Read more

१०.२० – अहमात्मा गुडाकेश

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक १९ श्लोक अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।अहमादिश्च मध्यं च भूतानामन्त एव च ॥ पद पदार्थ गुडाकेश – हे अर्जुन जिसने निद्रा पर विजय प्राप्त किया हो !अहं – मैंसर्वभूताशयस्थितः – सभी प्राणियों के हृदय में निवास करता हूँआत्मा – अन्तर्यामीअहं – … Read more

१०.१९ – हन्त ते कथयिष्यामि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक १८ श्लोक श्रीभगवानुवाचहन्त ते कथयिष्यामि विभूतीरात्मनश्शुभा:।प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ पद पदार्थ श्री भगवानुवाच – श्री भगवान ने कहाकुरुश्रेष्ठ – हे कुरुवंशियों में श्रेष्ठ!आत्मन – मेरीशुभा: – शुभविभूती: – धन/ऐश्वर्यप्राधान्यतः – विशेष रूप से गौरवशाली हैंते – तुम्हेंकथयिष्यामि हन्त … Read more

१०.१८ – विस्तरेणात्मनो योगं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक १७ श्लोक विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ पद पदार्थ जनार्दन – हे जनार्दन (शत्रुओं का नाश करने वाले)!आत्मन: – आपकेयोगं – शुभ गुणों से युक्त होने काविभूतिं च – नियंत्रण का भीभूयः – … Read more

१०.१७ – कथं विद्याम् अहं योगी

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक १६ श्लोक कथं विद्याम् अहं योगी त्वां सदा परिचिन्तयन्।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ पद पदार्थ भगवन् – हे शुभ गुणों के महासागर भगवान्!योगी अहम् – मैं , एक भक्ति योगीत्वां – आपकोसदा – हमेशापरिचिन्तयन् – [आपका] चिंतन करता … Read more

१०.१६ – वक्तुम् अर्हस्यशेषेण

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक १५ श्लोक वक्तुम् अर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।याभिर्विभूतिभिर्लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥ पद पदार्थ याभि: विभूतिभि: – उन महिमाएँ जिनसेइमां लोकान् – इन समस्त लोकोंत्वं – आपव्याप्य तिष्ठसि – व्याप्त होकर चमक रहे हैंदिव्या: आत्मविभूतयः – वे अद्भुत महिमाएँ जो आपके … Read more

१०.१५ – स्वयम् एवात्मनाऽऽत्मानं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक १४ श्लोक स्वयम् एवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।भूतभावन भूतेश देवदेव जगत्पते ॥ पद पदार्थ पुरुषोत्तम – हे पुरुषोत्तम (सर्वोच्च भगवान जो पुरुषों में सर्वश्रेष्ठ हैं)!भूत भावन! – हे समस्त प्राणियों के सृष्टिकर्त्ता !भूतेश! – हे समस्त वस्तुओं के नियंता!देवदेव! – … Read more