4.38 na hi jñānena sadṛśaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 37 Simple na hi jñānena sadṛśaṁ pavitram iha vidyate tat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati ‘No purifier, like wisdom, is there existing. He who is (karma-)yoga-perfect realizes it in himself in time.’ Inasmuch as there exists here —in the universe—no … Read more

4.37 yathaidhāṁsi samiddho ’gnir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 36 Simple yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā ‘Like the kindled fire, Arjuna!, consuming a heap of sticks, the fire of wisdom reduces all action to ashes.’ In the manner that fire, well-kindled, burns … Read more

4.36 api ced asi pāpebhyaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 35 Simple api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛt-tamaḥ sarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi ‘Wert thou an evil-doer, even greater than the greatest sinners, thou shouldst yet, with this wisdom-bark, swim across (the sea of) evil.’ Supposing that thou wert a … Read more

4.35 yaj jñātvā na punar moham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 34 Simple yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava yena bhūtāny aśeṣāṇi drakṣyasy ātmany atho mayi ‘Knowing which (jñāna), Pāndava[1. The son of Pāndu=Arjuna.]! thou wilt not again be under delusion;— that jñāna, by which thou wilt see … Read more

4.34 tad viddhi praṇipātena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 33 Simple tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ ‘By prostrations, by fair questionings and by service (sevā), know this. The truth-seeing Saints (jñaninaḥ) shall instruct thee in wisdom.’ Know this: that is, knowledge (or wisdom) … Read more

4.33 śreyān dravya-mayād yajñāj (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 32 Simple śreyān dravya-mayād yajñāj jñāna-yajñaḥ paran-tapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ‘The wisdom-element, Parantapa[2. ‘Harasser of foes,’ a nom de guerre of Arjuna.]! is superior in the yajñas, requiring a profusion of material[3. Dravya means any material required … Read more

4.32 evaṁ bahu-vidhā yajñā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 31 Simple evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe karma-jān viddhi tān sarvān evaṁ jñātvā vimokṣyase ‘Thus have the varieties of yajña been expounded, as means leading to brahma (ātma). Know them all as springing from action (karma), Knowing thus, … Read more

4.31 nāyaṁ loko ’sty ayajñasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 30.5 Simple nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kuru-sattama ‘To the non-sacrificer, this world is not; whence the other (world), O Kuru-best!?.’ To the man, who is without yajña (sacrifice), —i.e. who does not perform the Mahayajñas[1. The five … Read more

4.30.5 yajña-śiṣṭāmṛta-bhujo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 30 Simple yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam ‘The eaters of the nectar-like remnants of yajña-offered food repair to the eternal Brahm.’ Beginning from ‘wealth-sacrifice’ and up to ‘Prāṇāyāma,’ are the several varieties of Karma-Yoga, engaged in by men according to … Read more

4.30 sarve ’py ete yajña-vido (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 29 Simple sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ ‘All these are yajña-knowers, the yajña effacing their sins.’ >> Chapter 4 verse 30.5 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – http://granthams.koyil.org pramAthA (preceptors) – http://acharyas.koyil.org SrIvaishNava education/kids portal … Read more