11.22 rudrādityā vasavo ye ca sādhyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama:

Chapter 11

<< Chapter 11 verse 21

Simple

rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharva-yakṣāsura-siddha-saṅghā
vīkṣante tvāṁ vismitāś caiva sarve

‘In astonishment, look on Thee all the Rudras, the
Ādityas, Vasus, and those Sādhyas, the Viśvas, and the Aśvins, Maruts and Ushmapas, the hosts of Gandharvas, Yakshas, Asuras and Siddhas.’

The Ushmapas belong to the Pitṛis, as the Śruti says:

‘Verily are the Ushmabhāgas, Pitṛis’.[1. Tait: Brah: i-10, ‘Ushma-bhāgāhi pitaraḥ.’]

All these, struck with astonishment, stare at Thee.

>> Chapter 11 verse 23

archived in http://githa.koyil.org

pramEyam (goal) – http://koyil.org
pramANam (scriptures) – http://granthams.koyil.org
pramAthA (preceptors) – http://acharyas.koyil.org
SrIvaishNava education/kids portal – http://pillai.koyil.org