2.30 dhEhI nithyam avadhyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 29 SlOkam – Original dhEhI nithyam avadhyO ’yam dhEhE sarvasya bhAratha | thasmAth sarvANi bhUthAni na thvam SOchithum arhasi || word-by-word meaning sarvasya – in all forms such as dhEva (celestial), manushya (human) etc dhEhE – bodies (vadhyamAnE sathyapi … Read more

2.30 dehī nityam avadhyo ’yaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 29 Simple dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi ‘The embodied ātmā, Bhārata! – in whichever body dwelling – is invulnerable. Therefore hast thou no cause to grieve for any creature. The … Read more

2.29 AScharyavath paSyathi kaSchidhEnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 28 SlOkam – Original AScharyavath paSyathi kaSchidhEnam AScharyavadh vadhathi thathaiva chAnya: | AScharyavach chainam anya: SruNOthi SruthvApi Enam vEdha na chaiva kaSchith || word-by-word meaning Ascharyavath – being amazing Enam – this AthmA kaSchith Eva – one (among crores … Read more

2.29 āścarya-vat paśyati kaścid enam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 28 Simple āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit ‘One looketh on this (ātmā) as wonderful; similarly someone else speaketh of it in wonderment; another heareth about it … Read more

2.28 avyakthAdhIni bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 27 SlOkam – Original avyakthAdhIni bhUthAni vyakthamadhyAni bhAratha | avyakthanidhanAni Eva thathra kA paridhEvanA || word-by-word meaning bhAratha – arjuna! bhUthAni – forms such as dhEva (celestial), manushya (human) etc avyakthAdhIni – having an unmanifest primary state vyakthamadhyAni – … Read more

2.28 avyaktādīni bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 27 Simple avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāny eva tatra kā paridevanā ‘(All) creatures, O Bhārata, have an unmanifest origin, a manifest middle, and again an unmanifest end. Such being the case, where is cause for sorrow?’ Beings like mankind … Read more

2.27 jAthasya hi dhruvo mruthyur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 SlOkam – Original jAthasya hi dhruvo mruthyur dhruvam janma mruthasya ca | thasmAdh aparihAryE ’rthE na thvam Sochithum arhasi || word-by-word meaning jAthasyam – for that which is born mruthyu: – death dhruva: – is unvoidable mruthasya – … Read more

2.27 jātasya hi dhruvo mṛtyur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 Simple jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi ‘To what is born death is certain; and birth is as certain to what dies. Hence, a matter which cannot be averted, … Read more

2.26 atha cainaṁ nitya-jātaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 25 Simple atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi ‘If thou wouldst think this (ātmā) as repeatedly taking births and repeatedly dying, even then hast thou, O mighty-armed! no reason to grieve.’ If … Read more