3.37 kAma Esha krOdha Esha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 36 SlOkam – Original SrI bhagavAn uvAcha kAma Esha krOdha Esha rajOguNasamudhbhava: | mahASano mahApApmA vidhdhyEnam iha vairiNam || word-by-word meaning SrI bhagavAn uvAcha – Lord Shri Krishna replied Esha: – the reason for what you asked about (worldly … Read more

3.37 kāma eṣa krodha eṣa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 36 Simple śrī-bhagavān uvāca kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ mahāśano mahā-pāpmā viddhy enam iha vairiṇam ‘Lust (kāma) it is, —hate (krodha) it is—, which is begotten of rajo-guṇa[1. See Lect: XIV for an exhaustive treatment of the gunās. These … Read more

3.36 atha kEna prayukthO’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 35 SlOkam – Original arjuna uvAcha atha kEna prayukthO’yam pApam charathi pUrusha: | anichchannapi vArshNEya balAdh iva niyOjitha: || word-by-word meaning arjuna uvAcha – arjuna said vArshNEya – Oh krishNa, descendant of vrshNi clan! ayam – this person who … Read more

3.36 atha kena prayukto ’yaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 35 Simple arjuna uvāca atha kena prayukto ’yaṁ pāpaṁ carati pūruṣaḥ anicchann api vārṣṇeya balād iva niyojitaḥ ‘What is it then, Vārshṇeya[1. A patronymic of Kṛishṇa (vide Genealog: Tree at end of Lect: I.]! prompted by which one wallows … Read more

3.35 SrEyAn svadharmO viguNa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 34 SlOkam – Original SrEyAn svadharmO viguNa: paradharmAth svanushtithAth | svadharmE nidhanam SrEya: paradharmO bhayAvaha: || word-by-word meaning svadharma: – (for the person who is together with matter/body) karma yOga which is the natural means viguNa: (api) – even … Read more

3.35 śreyān sva-dharmo viguṇaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 34 Simple śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ ‘Though wanting in merit, better is one’s own Dharma[1. Prescribed duty. The ways of virtue.] than another’s Dharma[2. Prescribed duty. The ways of virtue.] well performed. In … Read more

3.34 thayOr na vaSamAgachchEth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 33.5 SlOkam – Original thayOr na vaSamAgachchEth thau hyasya paripanthinau word-by-word meaning thayO: – those lust and anger vaSam na AgachchEth – shall not be addicted to; thau – those lust and anger asya – for the mumukshu who … Read more

3.34 tayor na vaśam āgacchet (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 33.5 Simple tayor na vaśam āgacchet tau hy asya paripanthinau ‘None shall get under their power; they are verily his enemies.’ No one after embarking on the course of Jñāna-Yoga, shall get again under the influence of loves and … Read more

3.33.5 indhriyasyEndhriyasyArthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 33 SlOkam – Original indhriyasyEndhriyasyArthE rAgadhvEshau vyavasthithau word-by-word meaning indhriyasya – gyAna indhriyams (organs of knowledge- sensory organs which gather knowledge such as ears) indhriyasya – karma indhriyams (organs of action – sensory organs which are engaged in action … Read more

3.33.5 indriyasyendriyasyārthe (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 33 Simple indriyasyendriyasyārthe rāga-dveṣau vyavasthitau ‘Loves and hates are rooted in the objects of every sense.’ The objects of the senses of knowledge (or perception) viz., hearing etc, are respectively, sound etc., and the objects of the senses of … Read more