4.9 janma karma cha mE dhivyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 8 SlOkam – Original janma karma cha mE dhivyam Evam yO vEththi thathvatha: | thyakthvA dhEham punar janma naithi mAm Ethi sO’rjuna || word-by-word meaning arjuna – Oh arjuna! mE – my dhivyam – spiritual (divine) janma – incarnation … Read more

4.9 janma karma ca me divyam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 8 Simple janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna ‘Whoso understandeth in their true nature, My Divine Incarnations and Doings, he, Arjuna! doth not come to re-birth after … Read more

4.8 parithrANAya sAdhUnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 7 SlOkam – Original parithrANAya sAdhUnAm vinASAya cha dushkruthAm | dharmasamsthApanArthAya sambhavAmi yugE yugE || word-by-word meaning sAdhUnAm parithrANAya – to protect the virtuous dhushkruthAm vinASAya – to torture and destroy the wicked dharma samsthApanArthAya cha – and to … Read more

4.8 paritrāṇāya sādhūnāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 7 Simple paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharma-saṁsthāpanārthāya sambhavāmi yuge yuge ‘For protecting the virtuous and destroying (punishing) the wicked, and for firmly re-installing dharma, am I born from yuga to yuga[1. Kṛita-Yuga with Sandhis = 4800 x 360= … Read more

4.7 yadhA yadhA hi dharmasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 6 SlOkam – Original yadhA yadhA hi dharmasya glAnir bhavathi bhAratha | abhyuththAnam adharmasya thadhAthmAnam srujAmyaham || word-by-word meaning bhAratha – Oh descendant of bharatha clan! yadhA yadhA hi – whenever dharmasya – for dharma (virtue) glAni: bhavathi – … Read more

4.7 yadā yadā hi dharmasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 6 Simple yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham ‘Whensoever and wheresoever, Bhārata[2. Descendent of Bharata=Arjuna (see Geneological Tree at end of Lecture I).]!, virtue wanes and vice waxes, then (and there) do I … Read more