8.8 abhyAsayOgayukthEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 7 SlOkam – Original abhyAsayOgayukthEna chEthasA nAnyagAminA | paramam purusham dhivyam yAthi pArthAnuchinthayan || word-by-word meaning pArtha – Oh arjuna! abhyAsa yOga yukthEna – with abhyAsam (practice) and yOga (bhakthi yOga) nAnya gAminA – not deviating into anything else … Read more

8.8 abhyāsa-yoga-yuktena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 7 Simple abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ‘With mind, unwandering elsewhere, and inured to meditation, Pārtha[1. Epithet of Arjuna, being a descendant of Pṛithu-Chakravarti.]! one, by fervid recollection, goeth to Parama-purusha[2. Parama-Purusha = Synonym Purushottama(‘The Super-excellent … Read more

8.7 thasmAth sarvEshu kAlEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 6 SlOkam – Original thasmAth sarvEshu kAlEshu mAm anusmara yudhya cha | mayyarpithamanobudhdhir mAm EvaishyasyasamSaya: || word-by-word meaning thasmAth – thus sarvEshu kAlEshu – at all times (until death) mAm anusmara – think about me only; yudhya cha – … Read more

8.7 tasmāt sarveṣu kāleṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 6 Simple tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ ‘Then do thou at all times remember Me and fight. Dedicating heart and will to Me, thou shalt doubtless reach Me alone.’ Inasmuch as the … Read more