11.47 mayA prasannEna thavArjunEdham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 46 SlOkam – Original SrI bhagavAn uvAcha mayA prasannEna thavArjunEdham rUpam param dharSitham AthmayOgAth | thEjOmayam viSvam anantham Adhyam yan mE thvadhanyEna na drushtapUrvam || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn said arjuna – Oh arjuna! thEjOmayam – … Read more

11.47 mayā prasannena tavārjunedaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 46 Simple śrī-bhagavān uvāca mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātma-yogāt tejo-mayaṁ viśvam anantam ādyaṁ yan me tvad anyena na dṛṣṭa-pūrvam ‘In graceful response, Arjuna! this Form of Mine, transcendent, has by My will, to thee been unveiled; (Form) … Read more