14.17 sathvAth sanjAyathE gyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 16 SlOkam – Original sathvAth sanjAyathE gyAnam rajasO lObha Eva cha | pramAdhamOhau thamasO bhavathO’gyAnam Eva cha || word-by-word meaning sathvAth – only by (abundant) sathva guNam gyAnam – knowledge (including self-realisation) sanjAyathE – is created nicely; rajasa: – … Read more

14.17 sattvāt sañjāyate jñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 16 Simple sattvāt sañjāyate jñānaṁ rajaso lobha eva ca pramāda-mohau tamaso bhavato ’jñānam eva ca ‘From Satvam springs forth wisdom; from Rajas avidity itself; inattention and infatuation come from Tamas, as well as unwisdom.’ When thus Satvam goes on … Read more

14.16 karmaNa: sukruthasyAhu:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 15 SlOkam – Original karmaNa: sukruthasyAhu: sAthvikam nirmalam palam | rajasas thu palam dhu:kham agyAnam thamasa: palam || word-by-word meaning sukruthasya karmaNa: – deeds which are done without attachment to the results (by one born in the clan of … Read more

14.16 karmaṇaḥ sukṛtasyāhuḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 15 Simple karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam ‘The fruit of good works, they (the wise) say, is Sātvika-purity; but pain is the fruit of Rajas, and unwisdom the fruit of Tamas.’ Thus, … Read more

14.15 rajasi praLayam gathvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 14 SlOkam – Original rajasi praLayam gathvA karmasangishu jAyathE | thathA praleenas thamasi mUdayOnishu jAyathe || word-by-word meaning rajasi (pravrudhdhE) – when rajO guNam is on the rise praLayam gathvA – if the AthmA sheds its body karma sangishu … Read more

14.15 rajasi pralayaṁ gatvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 14 Simple rajasi pralayaṁ gatvā karma-saṅgiṣu jāyate tathā pralīnas tamasi mūḍha-yoniṣu jāyate ‘Dying when Rajas is regnant, one is born among those who are attached to works. Likewise, dying when Tamas is regnant, one is born in the wombs … Read more

14.14 yadhA sathvE pravrudhdhE thu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 13 SlOkam – Original yadhA sathvE pravrudhdhE thu praLayam yAthi dEhabhruth | thadhOththamavidhAm lOkAn amalAn prathipadhyathE || word-by-word meaning dhEha bruth – AthmA residing in the body yadhA sathvE pravrudhdhE thu – when sathva guNam is on the rise … Read more

14.14 yadā sattve pravṛddhe tu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 13 Simple yadā sattve pravṛddhe tu pralayaṁ yāti deha-bhṛt tadottama-vidāṁ lokān amalān pratipadyate ‘If the embodied passes into death, when Satvam is regnant, then doth he attain to the spotless abodes of the blest.’ If the ego meets death … Read more

14.13 aprakASO’pravruththiS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 12 SlOkam – Original aprakASO’pravruththiS cha pramAdhO mOha Eva cha | thamasyEthAni jAyanthE vivrudhdhE kurunandhana || word-by-word meaning kuru nandhana – Oh descendant of kuru dynasty! aprakASa: – absence of knowledge apravruththi: cha – laziness pramAdha – carelessness mOha: … Read more

14.13 aprakāśo ’pravṛttiś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 12 Simple aprakāśo ’pravṛttiś ca pramādo moha eva ca tamasy etāni jāyante vivṛddhe kuru-nandana ‘When Tamas, Kuru’s Son ! is regnant, then are bred obscurity, inertness, listlessness and error.’ Aprakaśa=absence of illumination or intelligence=obscurity=stupidity. Apravṛitti=Inertness=sluggishness=disinclination to work. Pramāda=listlessness=attention diverted … Read more